संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
पञ्चदशाधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - पञ्चदशाधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


खनित्रचरित्रवर्णनम्
मार्कण्डेय उवाच
ततः समस्तलोकस्य विस्मयः सोऽभवन्महान् ।
यदेककालं नेशुस्ते पृथक्पुरनिवासिनः ॥१॥
ततः शुश्राव निधनं यातान्भ्रातृपुरोहितान् ।
मन्त्रिणं च तथा भ्रातुर्दग्धं तं विश्ववेदिनम् ॥२॥
किमेतदिति सोऽतीव विस्मितो मुनिसत्तम ।
खनित्रोऽभून्महाराजो नाजानात्तच्च कारणम् ॥३॥
ततो वसिष्ठं पप्रच्छ स राजा गृहमागतम् ।
यत्कारणं विनेशुस्ते भ्रातृमन्त्रिपुरोहिताः ॥४॥
तेन पृष्टस्तदा प्राह यथा वृत्तं महामुनिः ।
यच्छौरिमन्त्रिणा प्रोक्तं यच्च शौरिरुवाच तम् ॥५॥
यथा चानुष्ठितं तेन भ्रातॄणां भेदकारि वै ।
मन्त्रिणा तेन दुष्टेन यच्चक्रुश्च पुरोहिताः ॥६॥
यन्निमित्तं विनेशुस्ते अपापस्यापकारिणः ।
पुरोहितास्तस्य राज्ञः शत्रावपि दयावतः ॥७॥
स तच्छ्रुत्वा ततो राजा हा हतोऽस्मीति वै वदन् ।
निनिन्दात्मानमत्यर्थं वसिष्ठस्याग्रतो द्विज ॥८॥
राजोवाच
धिङ्मामपुण्यसंस्थानमल्पभाग्यमशोभनम् ।
दैवदोषकृतं पापं सर्वलोकविगर्हितम् ॥९॥
मन्निमित्तं विनष्टं तत्तद्ब्राह्मणचतुष्टयम् ।
मत्तः कोऽन्यः पापतरो भविष्यति पुमान्भुवि ॥१०॥
नाभविष्यं यदि पुमानहमत्र महीतले ।
ततस्ते न विनश्येयुर्मम भ्रातृपुरोहिताः ॥११॥
धिग्राज्यं धिक्च मे जन्म भूभुजां महतां कुले ।
कारणत्वं गतो योऽहं विनाशस्य द्विजन्मनाम् ॥१२॥
कुर्वन्तः स्वामिनां तेऽथ भ्रातॄणां मम याजकाः ।
नाशं ययुर्न दुष्टास्ते दुष्टोऽहं नाशकारणे ॥१३॥
किं करोमि क्व गच्छामि नान्यो मत्तो हि पापकृत् ।
पृथिव्यामस्ति हेतुत्वं द्विजनाशस्य योगतः ॥१४॥
इत्थमुद्विग्नहृदयः खनित्रः पृथिवीपतिः ।
वनं यियासुः पुत्रस्य कृतवानभिषेचनम् ॥१५॥
अभिषिच्य सुतं राज्ये क्षुपसंज्ञं महीपतिः ।
भार्याभिस्तिसृभिः सार्धं तपसे स वनं ययौ ॥१६॥
तत्रागत्वा तपस्तेपे वानप्रस्थविधानवित् ।
शतानि त्रीणि वर्षाणां सार्द्धानि नृपसत्तमः ॥१७॥
तपसा क्षीणदेहस्तु राजवर्यो द्विजोत्तम ।
निगृह्य सर्वस्रोतांसि तत्याजासून्वनेचरः ॥१८॥
ततः पुण्यान्ययौ लोकान्सर्वकामदुहोऽक्षयान् ।
अश्वमेधादिभिर्यज्ञैरवाप्या ये नराधिपैः ॥१९॥
भार्याश्च तस्य तास्तिस्रः समन्तेनैव तत्यजुः ।
प्राणानवापुः सालोक्यं तेनैव सुमहात्मना ॥२०॥
एतत्खनित्रचरितं श्रुतं कल्मषनाशनम् ।
पठतां च महाभाग क्षुपस्यातो निशामय ॥२१॥
इति श्रीमार्कण्डेयपुराणे खनित्रचरितसमाप्तिर्नाम पञ्चदशाधिकशततमोऽध्यायः । ११५ ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP