संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
एकोनचत्वारिंशोऽध्यायः

मार्कण्डेयपुराणम् - एकोनचत्वारिंशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


नाभागचरितवर्णनम्
मार्कण्डेय उवाच
निवृत्तोऽसौ ततो भूपः संग्रामात्स्वसुतेन वै ।
उपयेमे च तां वैश्यतनयां सोऽपि तत्सुतः ॥१॥
ततः स वैश्यतां प्राप्तः समुपेत्याह पार्थिवम् ।
भूपाल यन्मया कार्यं तत्ममादिश्यतां मम ॥२॥
राजोवाच
धर्माधिकरणे युक्ता बाभ्रव्याद्यास्तपस्विनः ।
यदस्य कर्मधर्माय तद्वदन्तु तथाचर ॥३॥
मार्कण्डेय उवाच
ततस्ते मुनयस्तस्य पाशुपाल्यं तथा कृषिम् ।
वाणिज्यं च परं धर्ममाचचख्युः सभासदः ॥४॥
तथैव चक्रे स सुतस्तस्य राज्ञो यथोदितम् ।
तैर्धर्मवादिभिर्धर्मं च्युतस्य निजधर्मतः ॥५॥
तस्य पुत्रस्ततो जातो नाम्ना ख्यातो भलन्दनः ।
स मात्रा प्रहितो गच्छद्गोपालो भव पुत्रक ॥६॥
मात्रा तथा नियुक्तोऽथ प्रणिपत्य स्वमातरम् ।
राजर्षिमगमन्नीपं हिमवत्पर्वताश्रयम् ॥७॥
तं समेत्य च जग्राह तस्य पादौ यथाविधि ।
प्रणिपत्याह चैवैनं राजर्षिं स भलन्दनः ॥८॥
आदिष्टो भगवन्मात्रा गोपालस्त्वं भवेति वै ।
मया च पालनीया क्ष्मा तस्याः स्वीकरणं कथम् ॥९॥
मया हि गौः पालनीया सा यदा स्वीकृता भवेत् ।
आक्रान्ता बलवद्भिः सा दायादैः पृथिवी मम ॥१०॥
तां यथा प्राप्नुयां पृथ्वीं त्वत्प्रसादादहं विभो ।
तथादिश करिष्यामि तवाज्ञां प्रणतोऽस्मि ते ॥११॥
मार्कण्डेय उवाच
ततः स नीपो राजर्षिस्तस्मै निरवशेषतः ।
भलन्दाय ददौ ब्रह्मन्नस्त्रग्रामं महात्मने ॥१२॥
प्राप्तास्त्रविद्यः स ययौ पितृव्यतनयान्द्विज ।
वसुरातादिकान्पुत्रानादिष्टः स महात्मना ॥१३॥
अयाचत स राज्यार्धं पितृपैतामहोचितम् ।
ते चोचुर्वैश्यपुत्रस्त्वं कथं भोक्ष्यसि मेदिनीम् ॥१४॥
ततस्तैर्युद्धमभवद्भलन्दस्यात्मवंशजैः ।
वसुरातादिभिः क्रुद्धैः कृतास्त्रस्यास्त्रवर्षिभिः ॥१५॥
स जित्वा तानशेषांस्तु शस्त्रविक्षतसैनिकान् ।
जहार पृथिवी तेषां धर्मयुद्धेन धर्मवित् ॥१६॥
स निर्जितारिः सकलां पृथ्वीं राज्यं तथा पितुः ।
निवेदयामास ततस्तत्पिता जगृहे न च ॥
प्रत्युवाच स तं पुत्रं भार्यायाः पुरतस्तदा ॥१७॥
नाभाग उवाच
भलन्द राज्यमेतत्ते क्रियतां पूर्वजैः कृतम् ॥१८॥
अहं न कृतवान्राज्यं नासामर्थ्ययुतः पुरा ।
वैश्यतां तु पुरस्कृत्य तथैवाज्ञाकरः पितुः ॥१९॥
कृत्वाऽप्रीतिं पितुरहं वैश्यकन्यापरिग्रहात् ।
न पुण्यलोकभाग्राजा यावदाभूतसम्प्लवम् ॥२०॥
उल्लंघ्याज्ञां पुनस्तस्य पालयामि महीं यदि ।
नास्ति मोक्षस्ततो नूनं मम कल्पशतैरपि ॥२१॥
न चापि युक्तं त्वद्बाहुनिर्जितं मम मानिनः ।
राज्यं भोक्तुमनीहस्य दुर्बलस्येव कस्यचित् ॥२२॥
राज्यं कुरु स्वयं पुत्र दायादेभ्यो विमुञ्च वा ।
ममाज्ञापालनं शस्तं पितुर्न क्षितिपालनम् ॥२३॥
मार्कण्डेय उवाच
ततः प्रहस्य तद्भार्या सुप्रभा नाम भामिनी ।
प्रत्युवाच पतिं भूप गृह्यतां राज्यमूर्जितम् ॥२४॥
न त्वं वैश्यो न चैवाहं जाता वैश्यकुले नृप ।
क्षत्रियस्त्वं तथैवाहं क्षत्रियाणां कुलोद्भवा ॥२५॥
पूर्वमासीन्महीपालः सुदेव इति विश्रुतः ।
तस्याभूच्च सखा राज्ञो धूम्राश्वस्य सुतो नलः ॥२६॥
स तेन सख्या सहितो जगामाम्रवनं वनम् ।
पत्नीभिः स समं रन्तुं माधवे मासि पार्थिव ॥२७॥
ततः पानान्यनेकानि भक्ष्याणि बुभुजे तदा ।
भार्याभिः सहितस्ताभिस्तेन सख्या समन्वितः ॥२८॥
ततः पुष्करिणीतीरे ददर्शातिमनोरमाम् ।
पत्नीं च्यवनपुत्रस्य प्रमतेः पार्थिवात्मजाम् ॥२९॥
सखा तस्य नलो मत्तो जगृहे तां च दुर्मतिः ।
पश्यतस्तस्य राज्ञश्च त्रातत्रातेति वादिनीम् ॥३०॥
आक्रन्दितं निशम्यैव स तस्याः प्रमतिः पतिः ।
आजगाम त्वरायुक्तः किमेतदिति वै वदन् ॥३१॥
ततो ददर्श राजानं सुदेवं तत्र संस्थितम् ।
गृहीतां च तथा पत्नीं नलेन सुदुरात्मना ॥३२॥
ततः सुदेवं प्रमतिः प्राहायं शास्यतामिति ।
त्वं च शास्ता भवद्राज्ये दुष्टश्चायं नलो नृप ॥३३॥
मार्कण्डेय उवाच
तस्यार्तस्य वचः श्रुत्वा सुदेवो नलगौरवात् ।
प्राह वैश्योऽस्मि गच्छान्यं क्षत्रियं त्राणकारणात् ॥३४॥
ततः स प्रमतिः क्रुद्धस्तेजसा निर्दहन्निव ।
प्रत्युवाचाथ राजानं वैश्योऽस्मीत्यभिभाषिणम् ॥३५॥
प्रमतिरुवाच
एवमस्तु भवान्वैश्यः क्षत्रियः क्षतरक्षणात् ।
क्षत्रियैर्धार्यते शस्त्रं नार्त्तशब्दो भवेदिति ॥
स त्वं न क्षत्रियो भावी वैश्य एव कुलाधमः ॥३६॥
इति श्रीमार्कण्डेयपुराणे नाभागचरिते एकादशाधिकशततमोऽध्यायः । १११ ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP