संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
एकोनविंशोऽध्यायः

मार्कण्डेयपुराणम् - एकोनविंशोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


पुत्र उवाच

इत्यृषेर्वचनं श्रुत्वा कार्तवीर्यो नरेश्वरः ।
दत्तात्रेयाश्रमं गत्त्वा तं भक्त्या समपूजयत् ॥१॥

पादसंवाहनाद्येन मध्वाद्याहरणेन च ।
स्त्रक्चन्दनादिगन्धाम्बु-फलाद्यनयनेन च ॥२॥

तथान्नसाधनैस्तस्य उच्छिष्टापोहनेन च ।
परितुष्टो मुनिर्भूतं तमुवाच तथैव सः ॥३॥

यथैवोक्ताः पुरा देवा मद्यभोगादिकुत्सनम् ।
स्त्री चेयं मम पार्श्वस्थेत्येतद्भोगाच्च कुत्सितम् ॥४॥

सदैवाहं न मामेवमुपरोद्धुं त्वमर्हसि ।
अशक्तमुपकाराय शक्तमाराधयस्व भोः ॥५॥

जड उवाच

तेनैवमुक्तो मुनिना स्मृत्वा गर्गवचश्च तत् ।
प्रत्युवाच प्रणम्यैनं सार्तवीर्यार्जुनस्तदा ॥६॥

अर्जुन उवाच

किं मां मोहयसे देव ! स्वां मायां समुपाश्रितः ।
अनघस्त्वं तथैवेयं देवी सर्वभवारणिः ॥७॥

इत्युक्तः प्रीतिमान् देवस्ततस्तं प्रत्युवाच ह ।
कार्तवीर्यं महाभागं वशीकृतमहीतलम् ॥८॥

वरं वृणीष्व गुह्यं मे यत् त्वया समुदीरितम् ।
तेन तुष्टिः परा जाता त्वय्यद्य मम पार्थिव ॥९॥

ये च मां पूजयिष्यन्ति गन्धमाल्यादिभिर्नराः ।
मांसमद्योपहारैश्च मिष्टान्नैश्चाज्यसंयुतैः ॥१०॥

लक्ष्मीसमेतं गीतैश्च ब्राह्मणानां तथार्च्चनैः ।
वाद्यैर्मनोरमैर्वोणा-वेणु-शङ्कादिभिस्तथा ॥११॥

तेषामहं परां तुष्टिं पुत्रदारधनादिकम् ।
प्रदास्याम्यवघातञ्च हनिष्याम्यवमन्यताम् ॥१२॥

स त्वं वरय भद्रं ते वरं यन्मसेप्सितम् ।
प्रसादसुमुखस्तेऽहं गुह्यनामप्रकीर्तनात् ॥१३॥

कार्तवीर्य उवाच

यदि देव प्रसन्नस्त्वं तत् प्रयच्छर्धिमुत्तमाम् ।
यया प्रजाः पालयेऽहं न चाधर्ममवाप्नुयाम् ॥१४॥

परानुसरणे ज्ञानमप्रतिद्वन्द्वतां रणे ।
सहस्रमाप्तुमिच्छामि बाहूनां लघुतागुणम् ॥१५॥

असङ्गा गतयः सन्तु शैलाकाशाम्बु-भूमिषु ।
पातालेषु च सर्वेषु वधश्चाप्यधिकान्नरात् ॥१६॥

तथोन्मार्गप्रवृत्तस्य चास्तु सन्मार्गदेशकः ।
सन्तु मेऽतिथयः श्लाघ्या वित्तदाने तथाक्षये ॥१७॥

अनष्टद्रव्यता राष्ट्रे ममानुस्मरणेन च ।
त्वयि भक्तिर्ममैवास्तु नित्यमव्यभिचारिणी ॥१८॥

दत्तात्रेय उवाच

यत्र ते कीर्तिताः सर्वे तान् वरान् समवाप्स्यसि ।
मत्प्रसादाच्च भविता चक्रवर्तो त्वमीश्वरः ॥१९॥

जड उवाच

प्रणिपत्य ततस्तस्मै दत्तात्रेयाय सोऽर्जुनः ।
आनाय्य प्रकृतीः सम्यगभिषेकमगृह्णत ॥२०॥

आघोषयामास तदा स्थितो राज्ये स हैहयः ।
दत्तात्रेयात् परामृद्धिमवाप्यातिबलान्वितः ॥२१॥

अद्यप्रभृति यः शस्त्रं मामृतेऽन्यो ग्रहीष्यति ।
हन्तव्यः स मया दस्युः परिहंसारतोऽपि वा ॥२२॥

इत्याज्ञप्तेन तद्राष्ट्रे कश्चिदायुधधृङ्नरः ।
तमृते पुरुषव्याघ्रं बभूवोरुपराक्रमः ॥२३॥

स एव ग्रामपालोऽभूत् पशुपालः स एव च ।
क्षेत्रपालः स एवासीद् द्विजातीनाञ्च रक्षिता ॥२४॥

तपस्विनां पालयिता सार्थपालस्तु सोऽभवत् ।
द्स्यु-व्यालाग्रि-शस्त्रादि-भयेष्वब्धौ निमज्जताम् ॥२५॥

अन्यासु चैव मग्रानामापत्सु परवीरहा ।
स एव संस्मृतः सद्यः समुद्धर्ताभवन्नृणाम् ॥२६॥

अनष्टद्रव्यता चासीत् तस्मिन् शासति पार्थिवे ।
तेनेष्टं बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ॥२७॥

तेनैव च तपस्तप्तं संग्रामेष्वभिचेष्टितम् ।
तस्यार्धिमतिमानञ्च दृष्ट्वा प्राहाङ्गिरा मुनिः ॥२८॥

न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा संग्रामे चातिचेष्चितैः ॥२९॥

दत्तात्रेयाद्दिन् यस्मिन् स प्रापर्धि नरेश्वरः ।
तस्मिंस्तस्मिन् दिने यागं दत्तात्रेयस्य सोऽकरोत् ॥३०॥

तत्रैव च प्रजाः सर्वास्तस्मिन्नहनि भूपतेः ।
तस्यर्धि परमां दृष्ट्वा यागं चक्रुः समाधिना ॥३१॥

इत्येतत् तस्य माहात्म्यं दत्तात्रेयस्य धीमतः ।
विष्णोश्चराचरगुरोरनन्तस्य महात्मनः ॥३२॥

प्रादुर्भावाः पुराणेषु कथ्यन्ते शार्ड्गधन्विनः ।
अनन्तस्याप्रमेयस्य शङ्ख-चक्र-गदाभृतः ॥३३॥

एतस्य परमं रूपं यश्चिन्तयति मानवः ।
स सुखी स च संसारात् समुत्तीर्णोऽचिराद्भवेत् ॥३४॥

सदैव वैष्णवानाञ्च भक्त्याहं सुलभोऽस्मि भोः ।
इत्येवं यस्य वै वाचस्तं कथं नाश्रयेज्जनः ॥३५॥

अधर्मस्य विनाशाय धर्माचारार्थमेव च ।
अनादिनिधनो देवः करोति स्थिति-पालनम् ॥३६॥

तथैव जन्म चाख्यातमलर्कं कथयामि ते ।
तथा च योगः कथितो दत्तात्रेयेण तस्य वै ।
पितृभक्तस्य राजर्षेरलर्कस्य महात्मनः ॥३७॥


इति श्रीमार्कण्डेयपुराणे दत्तात्रेयीये एकोनविंशोऽध्यायः

N/A

References : N/A
Last Updated : March 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP