संस्कृत सूची|संस्कृत साहित्य|पुराण|मार्कण्डेयपुराणम्|
सप्ताधिकशततमोऽध्यायः

मार्कण्डेयपुराणम् - सप्ताधिकशततमोऽध्यायः

मार्कण्डेय पुराणात नऊ हजार श्लोकांचा संग्रह आहे.


अथ सप्ताधिकशततमोऽध्यायः
भानोर्माहात्म्यवर्णनम्
मार्कण्डेय उवाच
ततः प्रसन्नो भगवान्भानुराहाखिलाञ्जनान् ।
व्रियतां यदभिप्रेतं मत्तः प्राप्तुं द्विजादयः ॥१॥
मार्कण्डेय उवाच
ततस्ते प्रणिपत्योचुर्विप्रक्षत्रादयो जनाः ।
ससाध्वसमशीतांशुमवलोक्य पुरः स्थितम् ॥२॥
प्रजा ऊचुः
भगवन्यदि नो भक्त्या प्रसन्नस्तिमिरापह ॥३॥
दश वर्षसहस्राणि ततो नो जीवतां नृपः ।
निरामयो जितारातिः सुकोशः स्थिरयौवनः ॥४॥
मार्कण्डेय उवाच
तथेत्युक्त्वा जनान्भास्वानदृश्योऽभून्महामुने ।
तेऽपि लब्धवरा हृष्टाः समाजग्मुर्जनेश्वरम् ॥५॥
यथा वृत्तं च ते तस्मै नरेन्द्राय न्यवेदयन् ।
वरं लब्ध्वा सहस्रांशो सकाशादखिलं द्विज ॥६॥
तच्छ्रुत्वा जहृषे तस्य सा पत्नी मानिनी द्विज ।
(प्रहर्षं परमं याता हर्षोद्गततनूरुहा) ॥
स च राजा चिरं दध्यौ नाह किञ्चिच्च तं जनम् ॥७॥
ततः सा मानिनी भूपं हर्षापूरितमानसा ।
दिष्ट्याऽऽयुषा महीपाल वर्द्धस्वेत्याह तं पतिम् ॥८॥
तथा तया मुदा भर्ता मानिन्याथ सभाजितः ।
नाहं किञ्चिन्महीपालश्चिन्ताजडमनाद्विज ॥९॥
सा पुनः प्राह भर्त्तारं चिन्तयानमधोमुखम् ।
कस्मान्न हर्षमभ्येषि परमाभ्युदये नृप ॥१०॥
दशवर्षसहस्राणि नीरुजः स्थिरयौवनः ।
भावी त्वमद्यप्रभृति किं तथापि न हृष्यसे ॥११॥
किन्तु तत्कारणं ब्रूहि यच्चिन्ताकृष्टमानसः ।
परमाभ्युदयेऽपि त्वं सम्प्राप्ते पृथिवीपते ॥१२॥
राजोवाच
कथमभ्युदयो भद्रे किं सभाजयसे च माम् ।
प्राप्तो दुःखसहस्राणां किं सभाजनमिष्यते ॥१३॥
दशवर्षसहस्राणि जीविष्याम्यहमेककः ।
न त्वं तव विपत्तौ मे किन्न दुःखं भविष्यति ॥१४॥
पुत्रान्पौत्रान्प्रपौत्रांश्च तथान्यानिष्टबान्धवान् ।
पश्यतो मे मृतान्दुःखं किमल्पं हि भविष्यति ॥१५॥
भृत्येषु चातिभक्तेषु मित्रवर्गे तथा मृते ।
भद्रे दुःखमपारं मे भविष्यति तु सन्ततम् ॥१६॥
यैर्मदर्थं तपस्तप्तं कृशैर्धमनिसन्ततैः ।
ते मरिष्यन्त्यहं भोगी जीविष्यामीति धिक्करम् ॥१७॥
सेयमापद्वरारोहे प्राप्ता नाभ्युदयो मम ।
कथं वा मन्यसे न त्वं यत्सभाजयसेऽद्य माम् ॥१८॥
मानिन्युवाच
महाराज यथात्थ त्वं तथैतन्नात्र संशयः ।
मया पौरैश्च दोषोऽयं प्रीत्या नालोकितस्तव ॥१९॥
एवं गतेऽत्र किं कार्यं नरनाथ विचिन्त्यताम् ।
नान्यथा भावि यत्प्राह प्रसन्नौ भगवान्रविः ॥२०॥
राजोवाच
उपकारः कृतः पौरैः प्रीत्या भृत्यैश्च यो मम ।
कथं भोक्ष्याम्यहं भोगान्गत्वा तेषामनिष्कृतिम् ॥२१॥
सोऽहमद्यप्रभृत्यद्रिं गत्वा नियतमानसः ।
( पौरलोकहितार्थं च तोषयिष्यामि भास्करम् ॥
यथा पौरा मम कृते बान्धवाश्च समन्ततः ।
आराधनाय देवेशं तथाहमपि साम्प्रतम्) ॥
तपस्तप्स्ये निराहारो भानोराराधनोद्यतः ॥२२॥
दशवर्षसहस्राणि यथाहं स्थिरयौवनः ।
तस्य प्रसादाद्देवस्य जीविष्यामि निरामयः ॥२३॥
तथा यदि प्रजाः सर्वा भृत्यास्त्वं च सुताश्च मे ।
पुत्रा पौत्रा प्रपौत्राश्च सुहृदश्च वरानने ॥२४॥
जीवन्त्येतं प्रसादं च करोति भगवान्रविः ।
ततोऽहं भविता राज्ये भोक्ष्ये भोगांस्तथा मुदा ॥२५॥
न चेदेवं करोत्यर्कस्तदाद्रौ तत्र मानिनि ।
तपस्तप्स्ये निराहारो यावज्जीवितसंक्षयः ॥२६॥
मार्कण्डेय उवाच
इत्युक्ता सा तदा तेन तथेत्याह नराधिपम् ।
जगाम तेन च समं साऽपि तं धरणीधरम् ॥२७॥
स तदायतनं गत्वा भार्यया सह पार्थिवः ।
भानोराराधनं चक्रे शुश्रूषानिरतो द्विज ॥२८॥
निराहारा कृशा सा च यथासौ पृथिवीपतिः ।
तेपे तपस्तथैवोग्रं शीतवातातपक्षमा ॥२९॥
तस्य पूजयतो भानुं तप्यतश्च तपो महत् ।
साग्रे सम्वत्सरे याते ततः प्रीतो दिवाकरः ॥३०॥
समस्तभृत्यपौरादिपुत्राणां च कृते द्विज ।
ददौ यथाभिलषितं वरं द्विजवरोत्तम ॥३१॥
लब्ध्वा वरं स नृपतिः समभ्येत्यात्मनः पुरम् ।
चकार मुदितो राज्यं प्रजा धर्मेण पालयन् ॥३२॥
ईजे यज्ञान्स च बहून्ददौ दानान्यहर्निशम् ।
मानिन्या सहितो भोगान्बुभुजे च स धर्मवित् ॥३३॥
दश वर्षसहस्राणि पुत्रपौत्रादिभिः सह ।
भृत्यैः पौत्रैः प्रमुदितः सोऽभवत्स्थिरयौवनः ॥३४॥
तस्येति चरितं दृष्ट्वा प्रमतिर्नाम भार्गवः ।
विस्मयाकृष्टहृदयो गाथामेतामगायत ॥३५॥
भानुभक्तेरहो शक्तिर्यद्राजा राज्यवर्द्धनः ।
आयुषो वर्द्धने जातः स्वजनस्य तथात्मनः ॥३६॥
इति ते कथितं विप्र यत्पृष्टोऽहं त्वयोदितः ।
आदिदेवस्य माहात्म्यमादित्यस्य विवस्वतः ॥३७॥
विप्रैतदखिलं श्रुत्वा भानोर्माहात्म्यमुत्तमम् ।
पठंश्च मुच्यते पापैः सप्तरात्रकृतैर्नरः ॥३८॥
अरोगी धनवानाढ्यः कुले महति धीमताम् ।
जायते च महाप्राज्ञो यश्चैतद्धारयेद्बुधः ॥३९॥
( यजते च महायज्ञैः समाप्तवरदक्षिणः ।
श्रुत्वा चरितमेतद्धि समानं लभते फलम् ॥
मन्त्राश्च येऽत्राभिहिता भास्वतो मुनिसत्तम ।
जपः प्रत्येकमेतेषां त्रिसंध्यं पातकापहः ॥४०॥
समस्तमेतन्माहात्म्यं यत्र चायतने रवेः ।
पठ्यते तत्र भगवान्सान्निध्यं न विमुञ्चति ॥४१॥
तस्मादेतत्त्वया ब्रह्मन्भानोर्माहात्म्यमुत्तमम् ।
धार्यं मनसि जाप्यं च महत्पुण्यमभीप्सता ॥४२॥
सुवर्णशृङ्गीमतिशोभनाङ्गीं पयस्विनीं गां प्रददाति यो हि ।
शृणोति चैतत्त्र्यहमात्मवान्नरः समं तयोः पुण्यफलं द्विजाग्र्य ॥४३॥
इति श्रीमार्कण्डेयपुराणे भानोर्माहात्म्यवर्णनं नाम सप्ताधिकशततमोऽध्यायः । १०७ ।

N/A

References : N/A
Last Updated : April 17, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP