संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
श्यामादि पूजावर्णनम्

श्यामादि पूजावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच
यदा पक्को भवेत्‍ द्राक्षावाटोजश्च शोभन: ।
तदा स्रातानुलिप्तेन धौतवस्त्रेण चानघ ॥९६३॥
गन्तव्यं स्त्रीसहायेन भृत्यमित्रान्वितेन च ।
स्रातेन स्वांगरागेण स्रग्विना च सुवाससा ॥९६४॥
द्राक्षावाटे च संपूज्य श्र्यामां देवी विधान्रत: ।
पुष्पधूपान्नभक्ष्याद्यैर्ब्राह्मणानां च तर्पणै: ॥९६५॥
कल्पाषेण प्रभूतेन घृतेन मधुना तथा ।
ब्राह्मणानां च दातव्या द्राक्षा प्रथमतो व्दिज ॥९६६॥
यस्मात्ते भोजने तस्या नियुक्ता ब्राह्मणानां : स्वय  ।
तव्दिकारेण ते जातु नियुक्तव्या मनीषिभि: ॥९६७॥
ततस्तु पश्चाद्‍भुक्रव्याअ मृध्दीका बहुसंमता ।
कर्तव्यश्चोत्सवो ब्रह्मन्‍ नृत्तगीतसमाकुल: ॥९६८॥
भोक्रव्यं भोजनं चापि विधिना बहुसंमतम्‍ ।
इति श्री नीलमते श्यामादि पूजावर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP