संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वामकिनीलनिवामवर्णनम्

वामकिनीलनिवामवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
वासुकैर्नागराजस्य तस्मिन्तीर्थवरे सदा ।
वसतिर्भविता नाग तत्रस्थं तं च पूजय ॥२९५॥
ममांश: स तु नागेन्द्र नागानामीश्वरेश्वर: ।
तस्याज्ञां विफलां कुर्वन्मम हस्ताव्दिनश्यति ॥२९६॥
तस्मादस्य सदा पूजां बलिं च विधिना बुव: ।
विदध्यात्तन्निवासस्थै रम्यर्च्योऽसौ सदा मुद्रा ॥२९७॥
नागानामलयं नील नाम्रा भोगवती पुरीम्‍ ।
योगी भूत्वा स नागेन्द्र पालयिष्यति तां सदा ॥२९८॥
इहापि देशरक्षार्थ मच्छास्त्याऽसौ कृतालय: ।
निवसेदन्यवपुषा तस्मादर्च्य; शिवार्थिभि: ॥२९९॥
प्रधान्येन शरीरेण भोगवत्यां तु वासुकि: ।
पालयन्‍ वत्स्यति नाग इहाप्यशेन सत्तम ॥३००॥
तेनाभिषिक्तो विधिना त्वं चेह वस सर्वदा ।
इति नीलमते वामकिनीलनिवामवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP