संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
महापद्मप्रवेशवर्णनम्

महापद्मप्रवेशवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
तथा स राजा धर्मात्मा सपौरहयकुंजर ॥११५३॥
सार्थिमंत्रिचयो गत्वा स्वपुराद्योजनत्रयम्‍ ।
पश्चिमेन तदा चक्रे नगरं सुमनोहरम्‍ ॥११५४॥
विष्वगश्वपुरे नाम यदेतद्भुवि विश्रुतम्‍ ।
तन्नोवास सुखी राजा ब्राह्मणान्‍ परिपूजयन्‍ ॥११५५॥
नगरं प्लावयामास महापद्मो भुजंगम: ।
तत्रास्ते सपरीवार: सुखी भुजगसत्तम: ॥११५६॥
महापद्मसरस्तच योजनायामविस्तरम्‍ ।
सुपुण्यम रमणीयं च सतां हृदयनन्दनम्‍ ॥११५७॥
महापद्मप्रभावेन दुष्टग्राहविवर्जितम्‍ ।
तत्रास्ते स सुखी नाग: कुटुम्बपरिवारित: ॥११५८॥
महापद्मसरस्यास्ते कथित: संभवो मया ।
किमन्यत्तव राजेन्द्र कथयामि वदस्व तत्‍ ॥११५९॥
इति श्री नीलमते महापद्मप्रवेशवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP