संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
भाद्रशुल्ककृत्यवर्णनम्

भाद्रशुल्ककृत्यवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
प्रोष्टपादस्य मासस्य शुक्लपक्षे दिने दिने ।
पूजनीयो महेन्द्रश्च सतीदेवी तथैवच ॥८६८॥
पटे तयोरर्चा यायाशक्त्या व्दिजोत्तम ।
दैवशोक्रविधानेन पूजा कार्या महीक्षिता ॥८६९॥
ब्राह्मणनां तु कर्तव्यं  पूजनं गोन्नदायिना ।
भक्ष्यै: रत्नै: फलैर्मूलै: स्वर्णै र्वस्त्रैश्च धूपकै: ॥८७०॥
पात्रैश्च विविधैर्भावभक्तिश्रध्दापुरस्सरम्‍ ।
महेन्द्र: सगण: पूज्य: सायुधश्च सवाहन: ॥८७१॥
इन्द्रपक्षस्य या मध्ये शुल्का ब्राह्मणपश्चमी ।
तस्यां मे पूजनं कार्य गन्धधूपानुसंपदा ॥८७२॥
मल्यवस्त्रोपहारैश्च वह्रिब्राह्मणतर्पणै: ।
प्रेक्षादानैश्च विविधैर्भूमिशोभाभिरेव च ॥८७३॥
तस्मिन्नहनि कर्तव्यं स्थाने नागस्य चाप्युत ।
इति श्री नीलमते भाद्रशुल्ककृत्यवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP