संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वितस्ता विशोका संगम वर्णनम्

वितस्ता विशोका संगम वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
स तस्या वचनं श्रुत्वा प्रययौ भगवान्‍ किय ।
गोविन्द माराधयितुं श्वेतव्दीपं विहायसा ॥३६१॥
संप्राप्य तत्र गोविन्दं प्रणम्य विधिवन्मुनि: ॥
पार्वत्युक्तं वचस्तस्मै यथावत्सर्वमूचिवान्‍ ॥३६२॥
सभाजयित्वा स मुनिं भगवान्‍ गरुडध्वज: ।
उवाच परया प्रीत्या मुनिं विस्मापयन्‍ हरि: ॥३६३॥
प्रीतोऽस्मि परमर्षे ते यथेच्छा ते प्रवर्तते ।
तथा करोमि भद्रं ते प्रीतोऽस्मि तपसा तव ॥३६४॥
इत्युक्त्वा भगवान्विष्णुस्तं मुनिं परया मुदा ।
आसन्नगां रमाम प्राह गच्छ त्वं देवि मा चिरम्‍ ॥३६५॥
केशवेनैवमुक्ता तु लक्ष्मी शोकसमन्विता ।
उवाच वाक्यं प्रथमं गता तत्र सती विभो ॥३६६॥
पश्चान्मम गताया: सा ध्रुवं नाम हरिष्यति ।
एवं सशोका विज्ञाय कश्यपम्त्वध्रवीत्पुज: ॥३६७॥
त्वमेव परमा शक्तिर्बहुभिर्मन्त्रिभिस्तुता ।
क्षीरोदकन्ये विरजे पवित्रे मडंलास्पदे ॥३६८॥
त्वमेव देवि कश्मीरा त्वमेवोमा प्रकीर्तिता ।
त्वमेव सर्वदेवीनाम मूर्तिभिर्देवि संस्थिता ॥३६९॥
ने त्वया सदृशी काचिदिह देवि नमोस्तुते ॥३७०॥
प्रसीद मातर्जगदेकलक्षिम प्रसीद देवेशि जगन्निवासे ।
प्रसीद नारायणि शंकरेशि प्रसीद पद्मे कमलांकिते मे ॥३७१॥
वैतस्तमम्भस्तव तोयमिश्रं पीयूपयुक्रं मधु चास्ति मात: ।
स्रातस्त्वदम्भस्यापि पापमग्रा: सद्योविमुक्ता विमलीभवन्ति ॥३७२॥
एवं स्तुताऽसौ मुनिना विशोका समपद्यत ।
चिन्तयामास वरदा भर्तृवाक्यं ध्रुवं मया ॥३७३॥
कर्तव्यं मुनिवाक्यं च किं विचारेण मे पुन: ।
नदी भूत्व च कश्मीरान्‍ गच्छन्ती वाक्यमब्रवीत्‍ ॥३७४॥
पुन स्तामृषिवर्योऽसौ प्रणिपातपुरस्सराम्‍ ।
व्रज शीघ्रं यावदिह त्वत्प्रतीक्षा सती स्थिता ॥३७५॥
यावत्सा प्रथमं देशं न पावयति सुन्दरि ।
तावत्पावय्तु येन तव नाम भविष्यति ॥३७६॥
तस्य तव्दचनं श्रुत्वा विशोका समपद्यत ।
तस्माव्दिशोकेति नदी सततं कथ्यते जनै: ॥३७७॥
आगतां तां च कश्मीरान्सत्यैर्दिव्यै निवेदयत्‍ ।
महात्माऽसौ मुनिवरो हर्षसंपूर्णमानस: ॥३७८॥
लक्ष्म्या विचेष्टितं श्रुत्वा सती च बहु विस्तरम्‍ ।
दृष्टा मार्गेण चोत्तस्थौ धौम्याश्रमसमीपत: ॥३७९॥
श्राखुर्बिलेन शून्यत्वाव्दिशोका चाप्यनन्तरम्‍ ।
आजगाम वितस्तां च ददर्श पुरत: स्थिताम्‍ ॥३८०॥
दृष्टा वितस्तां गतमत्सरासा जगाम योगं च तया विशोका ।
पूर्वागता तत्र तदा वितस्ता जग्राह नाम स्वमत: क्षितीश ॥३८१॥
इति नीलमते वितस्ता विशोका संगम वर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP