संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चन्द्रदेवब्राह्मणनीलसमागम वर्णनम्

चन्द्रदेवब्राह्मणनीलसमागम वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
एवं वसत्सु प्रययौ कश्मीरेषु चतुर्युगा: ।
पूर्णे चतुर्युगे तस्मिन्‍ कृत्वा धान्यादि संग्रहम्‍ ॥४२४॥
अश्वयुज्यामतीतायां निर्य्युर्मानवा बहि: ।
काश्यपश्चन्देदवाख्यो वृध्दो ब्राह्मणपुंगाव: ॥४२५॥
न निर्जगाम निर्वेदाचोदितोऽर्थेन भाविना ।
क्रीडा निमित्त च भयान्निकुम्भस्य न यातित : ॥४२६॥
ब्राह्मणेन पिशाचास्तुश्चिक्रीडुस्तेन ते तदा ।
रज्जुबध्देन तु यथा पक्षिणा नृपदारका: ॥४२७॥
कल्यमाना: (?) पिशचैस्तु निर्वेदं परमं ययौ ॥४२८॥
हिमेन शीतेन तथा पिशाचै: संपीडयमानो व्दिजवृध्दवर्य: ।
बभ्राम तत्रैव विमूढचेता भ्रमन्ययौ यत्र स नागराज: ॥४२९॥
इति श्री नीलमते चन्द्रदेवब्राह्मणनीलसमागम वर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP