संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
तीर्थमहिमावर्णनम्

तीर्थमहिमावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


गोनन्द उवाच ।
देशस्यास्य समीपे तु तीर्थानि वदतां वर ॥१४४०॥
कथयस्वामितप्रज्ञ कस्य तीर्थस्य किं फलम्‍ ।
बृहदश्व उवाच ।
आरोह्य गृध्रकूटं तु गोसहस्रफलं लभेत्‍ ॥१४४१॥
कुमुनारीं नदीं प्राप्य स्रातो मुच्येत किल्विषै: ।
वितस्ता- मधुमत्योश्च संगमे त्रिदिवं व्रजेत्‍ ॥१४४२॥
इअन्द्रकीलं समारुह्य गोसहस्रफलं लभेत्‍ ।
दृष्टा चक्रेशमाप्रोति वह्रिष्टोमफलं नर: ॥१४४३॥
तथा मधुमतीतीरे शाण्डिल्येन निवेशिताम्‍ ।
दृष्टा दुर्गामवाप्रोति काममेव यथेप्सितम्‍ ॥१४४४॥
तत्रैव शाण्डिली नाम्री नदी पापनिसूदिनी ।
तस्यां स्रातो दिवं याति पुरुषो गतकल्मप: ॥१४४५॥
शाण्डिलीमधुमत्योश्च स्रातो य: संगमे नर: ।
सर्वपापविनिर्मुक्त: स्वर्गलोकं स गच्छति ॥१४४६॥
राजवासं हरिं दृष्टा काम्यं प्राप्रोत्यभीप्सितम्‍ ।
रजोविनिर्मलं प्राप्य स्रात्वा मुच्यते किल्विषै: ॥१४४७॥
तस्यां देवी उमा स्रात्वा प्रथमं तु रजोवती ।
दृष्टा च गौरीशिखरं चन्द्रलोकमवाप्नुयात्‍ ॥१४४८॥
पूर्वमासीदुमा राजन्नीलोत्पलसमप्रभा ।
सा तत्र तपसा लेभे गौरवर्ण मनोहरम्‍ ॥१४४९॥
कृष्णपक्षेऽपि नं शैलं सज्योत्स्रमिव मानद ।
पश्यन्ति मानवा नित्यं तत्तत्र महदद्भुतम्‍ ॥१४५०॥
तलेला भूर्जलां पुणयामवगाह्य पृथक्‍ पृथक्‍ ।
तुल्यं फलमवाप्रोति गोशतस्य महीपते ॥१४५१॥
तयोस्तु संगमे स्रात्वा वाजपेयफलं लभेत्‍ ।
मधुमत्यास्तयोश्चैव स्रातस्य नृप संगमे ॥१४५२॥
कथितं मुनिभि: पुणयमश्वदानसमं भुवि ।
तत: प्रभवमासाद्य मधुमत्या: मनोहरम्‍ ॥१४५३॥
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।
उत्तरे मानसे स्रात्वा गोसहस्रफलं लभेत्‍ ॥१४५४॥
पितरस्तर्पितास्तत्र कामान्यच्छन्त्यभीप्सितम्‍ ।
हरमुणडं नरो स्रात्वा दशगोधफलं नर: ॥१४५५॥
आरुह्य तदवाप्रोति राजसूयफलं नर: ।
तत्र गडां सरित्‍ श्रेष्ठा चन्द्रभ्रष्टा प्रतिष्ठिता ॥१४५६॥
यस्यां स्रातस्य पूयन्ते सर्वपापान्यसंशयम्‍ ।
राजसूयमवाप्रोति गंगामानुषसंगमे ॥१४५७॥
देवतीर्थे नर: स्रात्वा भवत्यमरपूजित: ।
बालखिल्ये कृतेऽगस्त्ये तुल्यतेजा महर्षिभि: ॥१४५८॥
कालोदकं नन्दिकुण्डं शंखचक्र गदा तथा ।
पद्मं स कपिलातीर्थ तीर्थौ वातिकशुण्डिकौ ॥१४५९॥
तीर्थमप्सरसां पुणयं ब्रह्मण: परमेष्ठिन: ।
कृपाणीतीर्थमासाद्य प्रत्येकं गोशतं लभेत्‍ ॥१४६०॥
कालोदकं यत्र याति नदी मानससंभवा ।
तत: स्रातस्य पूयन्ते सर्वपापान्यशेषत: ॥१४६१॥
देववध्वस्तथा पुण्या: पुणयं सूर्यसर: स्मृतम्‍ ।
तारासर: चन्द्रसर: पुणयं कालुपकं महत‍ ॥।१४६२॥
ब्रह्मणो यागभूमिश्च तत्र पुण्या महीपते ।
चक्रतीर्थ देवतीर्थ तीर्थ ब्राह्मणकुणिडका ॥१४६३॥
दृष्टैकैकमथैतेभ्यो गोशतस्य फलं लभेत्‍ ।
हंसव्दारे तु संगम्य स्वर्गमाप्रोत्यसंशयम्‍ ॥१४६४॥
सिन्धुप्रभवमासाद्य राजसूयफलं लभेत्‍ ।
पुण्डरीकमवाप्रोति योऽवाभ्येति धृतव्रत: ॥१४६५॥
तत्राग्रितीर्थ दृष्टैव वह्रिलोके महीयते ।
नदी चित्रप्रथा पुण्या मृगनन्दा मृगा तथा ॥१४६६॥
गोदावरी वैतरणी तथा मन्दाकिनी शुभा ।
चन्द्रभागा गोमती च सर्वपापभयापहा ॥१४६७॥
स्रात्वा सुविधिनाप्नोति गोशतस्य फलं नर: ।
यत्र चित्रपथा पुणया मधुरा च महानदी ॥१४६८॥
गोदावरी तथा पुण्या तथा मधुमती वरा ।
एके भवन्ति स्रातस्य तत्र नश्यन्ति किल्विषम्‍ ॥१४६९॥
शर्वलोकमवाप्नोति पुनाति स्वकुलं नर: ।
भनुवायां नर: स्रात्वा स्रात्वा बिन्दुसरस्यपि ॥१४७०॥
सन्ध्यां नाम नदीं दृष्टा मुच्यते सर्वकिल्विषै : ।
तथा चैता महानद्य: कथितास्ते महीपते ॥१४७१॥
तासां तु संगम: पुण्य: स्वर्गलोकफलप्रद: ।
चित्रकूटगिरि: पुणयो गौरी यत्र विवाहिता ॥१४७२॥
तथादिमं गव्यसर: पश्च गव्यसर: पृथक्‍ ।
तथान्ये पश्च भूपाल पुणयं तैलसर: परम्‍ ॥१४७३॥
उर्व्दतनसर: पुण्यं पुण्यमुष्णोदकं तथा ।
सिध्दार्थकसरस्तत्र तथामलकवारिण: ॥१४७४॥
मधुपर्कसर: पुण्यं पुणयमुष्णोदकं तथा ।
एकमेकमथैतेभ्यो दृष्टा स्वलोकमाप्नुयात्‍ ॥१४७५॥
चित्रकूटमथारुह्य स्वर्गलोके महीयते ।
तीर्थ सप्तऋषं नाम सर्वकामफलप्रदम्‍ ॥१४७६॥
अश्वमेधसहस्रस्य श्रेय: सप्तरुचि सर: ।
श्राध्दं दानं तथा जप्यं स्रानं होमस्तथार्चनम्‍ ॥१४७७॥
सर्वमक्षयतां याति यत्कृंत तत्र पार्थिव ।
भस्रापदमथासाद्य रुद्रलोके महीयते ॥१४७८॥
छागलेश्वरमासाद्य काममाप्रोत्यभीप्सितम्‍ ।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ॥१४७९॥
परोष्णीप्रभवं प्राप्य गोसहस्रफलं लभेत्‍ ।
उष्णोदकमथासाद्य विष्णुलोके महीयते ॥१४८०॥
क्रमता विष्णुना लोकान्‍ कृतं पादेन तत्सर: ।
क्रमसारमिदं प्रोक्तं तदा विष्णुपदं च तत्‍ ॥१४८१॥
इष्टवान्‍ क्रतुभिस्तत्र यदा देव: पितामह: ।
क्रमसारस्तदा प्रोक्त: सर्वकल्मषनाशन: ॥१४८२॥
वसतिस्तत्र नागस्य कौणिडाण्यस्य यदा तदा ।
कौणिडण्य सर इत्येव तस्य नाम प्रकीर्तितम्‍ ॥१४८३॥
तत्र स्रात: समभ्यर्च्य देवताश्च पितृन्‍ तथा ।
अश्वमेधमव:प्रोति नात्र कार्या विचारणा ॥१४८४॥
दृष्ठा तु शिखरान्‍ रम्यान्‍ ब्रह्मविष्णुमहेश्वरान्‍ ।
लोकन्नयमवाप्रोति तेषामेव न संशय: ॥१४८५॥
ब्रह्मणो यागभूमिस्तु दृष्टा तत्र महीपते ।
स्वर्गलोकमवाप्रोति कुलमुध्दरते सुखम्‍ ॥१४८६॥
तत्र क्षीरसरो रम्यं दृष्टा मुच्येत किल्विषै: ।
सुसाराप्रभवं प्राप्य स्रात्वा कृष्णचतुर्दशीम्‍ ॥१४८७॥
सर्वपापविनिर्मुक्तो रुद्रलोके महीयते ।
सन्निकृष्टानि तीर्थानि कथितानि मया तव ॥१४८८॥
सर्वेषां पापहर्तणि किं भूय: कथयामि ते ।
इति श्री नीलमते तीर्थमहिमावर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP