संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कृष्यारम्भ:

कृष्यारम्भ:

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
तत: प्रभृति कश्मीरा ऋतुस्राता व्दिजोत्तम ॥६६०॥
गर्भे गृह्णात्यत:  कार्य:कृप्यारम्भस्तत: परम्‍ ।
दिने दैवज्ञनिर्दिष्टं क्षेत्रं कृत्वा सुहृद्रत: ॥६६१॥
पूजयत्पृथिवीं देवीं गोयुगं सुरर्भि हयम्‍ ।
बलदेवं  महादेव वामदेवं दिवाकरम्‍ ॥६६२॥
औषधीशं निशानाथं पर्जन्येद्नौ प्रचेतसम्‍ ।
रामं सलक्ष्मणं सीता शेषं च धरणीधरम्‍ ॥६६३॥
ब्रह्माणं कश्यप वन्हिं वायुं गगनमेव च ।
माल्यैर्गन्धैस्तथा धूपै नैर्वैद्यैश्च पृथक्‍ पृथक्‍ ॥६६४॥
वह्रिसंपूजनं कार्य तसो ब्राह्मणपूजनम्‍ ।
व्राह्मणानां ततो देय दक्षिणा वित्तशक्रित: ॥६६५॥
ततस्तु वापयेत्‍ बीजं पुरुषं लक्षणान्वितम्‍ ।
स्वशितं च सुवस्त्रं च स्वनुलिप्तं स्वलंकृतम्‍ ॥६६६॥
बीज सुवर्णतोयाक्रं ससुवर्ण च वापयेत्‍ ।
पुण्याहं व्दिजघोषेण वाद्यशब्देन भूरिणा ॥६६७॥
हलेन वाहयेद्भूमिं पूर्वं प्राक्‍ प्रवणा शुभाम्‍ ।
स्वलंकृतेन भोक्रव्यं क्षेत्रमध्ये तथा व्दिज ॥६६८॥
सुहद्भार्यासुतै : सार्ध वाद्यशब्दैर्मनोहरै: ।
तत्सर्व चैव कर्तव्यं गीतनृत्तसमाकुलम्‍ ॥६६९॥
इति नीलमते कृष्यारम्भ: ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP