संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
अश्विनकृष्ण नीराजननवमीवर्णनम्

अश्विनकृष्ण नीराजननवमीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
अस्यामेव नवम्यां तु दुर्गा देवीं  प्रपूजयेत्‍ ।
आयुधानि च पूज्यानि रात्रौ दुर्गागृहे तथा ॥९३१॥
स्रात्वा प्रभति संपूज्य सर्वान्युक्रानि काश्यप ।
भुक्त्वा तु शान्ति: कर्तव्या किंचिद्‍दृष्टे दिवाकरे ॥९३२॥
नीराजनाख्या विज्ञेया शालिहोत्रविच क्षणै: ।
ज्योतिषां पालका ये च कल्पेष्वाथर्वणेषु च ॥९३३॥
अत: परं पूजनीया जना ये रडजीविन: ।
इति श्री नीलमते अश्विनकृष्ण नीराजननवमीवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP