संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
अश्वदिक्षावर्णनम्

अश्वदिक्षावर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


आश्विनस्य सिते पक्षे स्वातिना संगत: शशी ।
यदा तदोचैश्रवस: पूजा कार्या प्रयत्नता: ॥९४३॥
पूजनीयाश्च तुरगा यदि स्यान्नवमी व्दिज ।
शान्त्यै स्वस्त्यनं कार्य तदा तेषां दिने दिने ॥९४४॥
धान्यं बलातुकं कुष्टं वचसिध्दार्थकानि च ।
पश्चरंगेण सूत्रेण कण्ठे बध्रीत पंडित: ॥९४५॥
वायव्यै वारुणै: सौरै: शाक्रैर्मत्रैश्च वैष्णवै: ।
वैश्वदेवैस्तथाग्रेयै: होतव्योऽग्रिर्दिने दिने ॥९४६॥
तुरगा यन्त्रणीयाश्च पुरुषै: शस्त्रपणिभि: ।
ताडनं वाहनं चैव तदा तेषां विवर्जयेत्‍ ॥९४७॥
इति श्री नीलमते अश्वदिक्षावर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP