संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
संग्रहपुत्रजलोद्रवाख्य दैत्यबध:

संग्रहपुत्रजलोद्रवाख्य दैत्यबध:

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
ततस्त्वनन्तो गिरिसंनिकाश: समस्तचन्द्रेण समानकान्ति: ।
ध्यवर्धतावृत्य महीं दिवं च संत्रासयन्दैत्यगणान्समन्तात्‍ ॥२१९॥
नीलाम्बर: काश्चनबध्दमौलि: संपूज्यमानस्त्रिदशै: समस्तै: ।
विदारयामास स लांगलेन हिमाचलं शैलवरं पृथिव्याम्‍ ॥२२०॥
विदारिते पर्वतराजराजे विनिर्यथौ तज्जलमाशु वेगात्‍ ।
वेगेन शब्देन च सर्वभूतान्‍ संत्रासमानं कुटिलैस्तरडै: ॥२२१॥
हिमाचलाभैर्गगनं स्पृशद्भि: संप्लावमानं गिरिमस्तकानि ।
संक्षीयमाने सरसस्तु तोथे चकार मायां य जलोद्भवाख्य: ॥२२२॥
अथान्धकारं ससृजे समन्ताददृश्यमासीद्भुवनं नृवीर ।
शम्भुस्तदा चन्द्रदिवाकरौ व्दौ जग्राह देवोऽय करव्दयेन ॥२२३॥
प्रकाशमासीज्जगतो निमेषाद्‍ध्वस्तं तथा सर्वमथान्धकारम्‍ ।
ध्वस्तेऽन्धकारे हरिरप्रमेय: योगेन कृत्वा त्वपरं शरीरम्‍ ॥२२४॥
दैत्येन युध्दं स चकार सार्ध देहेन चान्येन स युध्दमैक्षत्‍ ।
विष्णोश्च दैत्येन बभूव युध्दं घोरं द्रुमै: पर्वतमस्तकैश्च ॥२२५॥
युध्दं च ते देवगणा: समस्ता: प्रदृष्टचित्ता ददृशु: समन्तात्‍ ।
कुध्दौ हरिस्तत्र रणे तु शीघ्रं चक्रेण देवप्रवर: समान्ते ॥२२६॥
चिच्छेद दैत्यस्य शिर: प्रसह्य ब्रह्मा ततस्तोषमुपाजगाम ॥२२७॥
इति संग्रहपुत्रजलोद्रवाख्य दैत्यबध: ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP