संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
अक्षयतृतीया

अक्षयतृतीया

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


शुक्लवैशास्यमासस्य तृतीयायां व्दिजोत्तम ।
यवानुत्पादयामास कृतं च कृतवान्‍ युगम्‍ ॥८०४॥
तस्यां कार्यो यवैर्होमो यवान्‍ दद्याद्‍ व्दिजातये ।
यवै: संपूजयेव्दिष्णु भोक्रव्याश्च तथा यवा: ॥८०५॥
अस्यामेव तृतीयस्यां शुक्लगायां जनार्दन: ।
ब्रह्मलोकात्तिपथगां पृथिव्यामवतीणवान्‍ (?) ॥८०६॥
गडांसंपूजन कार्य तस्मिन्नहनि काश्यप ।
जपहोमस्तथा श्राध्दं तप: स्नानादिकं च यत्‍ ॥८०७॥
अक्षयं सर्वमुद्दिष्टं दानस्वल्पमपि ध्रुवम्‍ ।
सिन्धुतारे प्रयत्नेन व्दितीयायामुपोषित: ॥८०८॥
तृतीयेयं प्रकर्तव्या मनुजैस्तु यथाविधि ।
इति श्री नीलमते अक्षयतृतीया ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP