संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
दक्षिणायनकृत्यवर्णनम्

दक्षिणायनकृत्यवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
सक्तून्‍ गोरससंमिश्रान्‍ ब्राह्मणेभ्य: प्रदापयेत्‍ ।
हिमं च शर्करां चैव शाकं हरितकं तथा ॥८४३॥
छत्रोपानत्सुमाल्यानि दक्षिणायनवासरे ।
वारिधानीश्च संपूर्णा: शीततोयेन मानद ॥८४४॥
सुश्वेतान्‍ तुण्डलांश्चैव पकान्नं विविधं तथा ।
राजतानि च पात्राणी कनकाम्बुजवन्ति च ॥८४५॥
वस्त्राणि च विचित्राणि शुल्कोष्णीषयुतानि च ।
भक्त्या च विप्रवर्येभ्यो देयानि विधिवव्दुधै: ॥८४६॥
इति श्री नीलमते दक्षिणायनकृत्यवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP