संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
विष्णुवरदान पूजविधानवर्णनम्

विष्णुवरदान पूजविधानवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
एवमुक्र: स नीलेन ऋषि: परमधार्मिक: ।
उवाच वचनं चारु कश्यपो‍ऽथ प्रजापति ॥२७६॥
वालुकार्णवमध्ये तु व्दीप: षडयोजनायत: ।
तत्र सन्ति पिशाचा यै दैत्यपक्षा:  सुदारुणा: ॥२७७॥
तेषां तु निग्रहार्थाय पिशाचाधिपतेर्बली ।
निकुम्भनामा धर्मात्मा कुवेरेण तु योजित: ॥२७८॥
चैत्र्यां याति सदा योध्दुं पिशाचैर्बहुभि: सह ।
पश्चकोटय : पिशाचानां निकुम्भस्यानुयायिनाम्‍ ॥२७९॥
गत्वा निकुम्भस्तै: सार्ध षन्मासान्योध्यते सदा ।
तत्र कोटयश्च पश्चैव पिशाचानां दुरात्मनाम्‍ ॥२८०॥
योधिका: कोटिदशका नाशमायान्ति ते सदा ।
पक्षयोरुभयोर्नील षडभिर्मासौ: सदैव तु ॥२८१॥
निकुम्भ: पुनरायाति पश्चकोटिवृतो बली ।
शुक्लाश्वयुक्‍ पश्चदश्यां नित्यं देवप्रसादत: ॥२८२॥
हिमाचले तु षण्मासान्‍ वसत्येष सदा सुखी ।
अद्य प्रभृति षणमासान्तस्येह वसतिर्मया ॥२८३॥
दत्तेति सहितस्तेन ससैन्येनेति वत्स्यथ ।
षण्मासान्‍ मानवै: सार्ध निकुम्भे निर्गते सदा ॥२८४॥
एवमुक्तस्तदा नील: पितरं चाह धार्मिक: ।
नित्यमेव हि वत्स्यामो मनुष्यै: सहिता वयं ॥२८५॥
न पिशाचैस्तु वत्स्यामो दारुणैर्दारुणप्रियै: ।
एवं ब्रुवति नागेन्द्रे नीलं विष्णुरभाषत ॥२८६॥
विष्णुरुवाच
मुनिवाक्यं तु भविता नीलैव तु चतुर्युगम्‍ ।
तत:  परं तु सुखिनो मनुष्यै: सह वत्स्यथ ॥२८७॥
अल्पवीर्या: पिशाचाश्च भयिष्यन्तीह सर्वदा ।
वीर्योपिता गमिष्यन्ति षणमासं वालुकार्णवम ॥२८८॥
नागस्य यस्य ये स्थाने निवसिष्यन्ति मानवा: ।
ते तं संपूजयिष्यन्ति पुष्पधूपानुलेपनै: ॥२८९॥
नैवेद्यैर्विविधैर्गन्धै: प्रेक्षादानैश्च शोभनै: ।
त्वयोक्तं च सदाचारं पालयिप्यन्ति ये जना: ॥२९०॥
तेऽत्र देशे धान्यपुत्र पशुपौत्रसमन्विता: ।
इति नीलमतं विष्णुवरदान पूजविधानवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP