संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।| काश्मीरिकमुख्यनागवर्णनम् नीलमतपुराणम् । विषयसूची जनमेजय वैशम्पायनसंवाद: मन्वन्तरपर्यायवर्णनम् सतीसरोवर्णनम् गरुड्वरप्राप्तिवर्णनम् वासुकिकृतं भगवत्स्तोत्रम् वासुकिवरप्राप्तिवर्णनम् राज्याअभिषेकवर्णनम् जलोद्भवाख्यासुरोत्पत्ति: तत्कृतोपलवर्णनम् कश्यपतीर्थयात्रावर्णनम् कश्यपनीलसमागमवर्णनम् जलोद्भवपापवर्णनम् नौबन्धनयात्रा नीलमतेऽनत्तानुशासनम् संग्रहपुत्रजलोद्रवाख्य दैत्यबध: शैलवर प्रदानम् नौबन्धतीर्थगताश्रमवर्णनम् चक्रप्राप्ति वर्णनम् हरिहरदेवप्रतिमाप्रतिष्ठावर्णनम् कश्मीरवास प्रार्थना नागवचनम् कश्यपशापवर्णनम् कश्यपनीलसंवाद: विष्णुवरदान पूजविधानवर्णनम् कश्मीर निरुक्ति: उमाकश्मीरैक्यं लक्ष्मे रुपविशोकावर्णन वामकिनीलनिवामवर्णनम् मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं कश्मीरप्राप्तिवर्णनम् शम्भुगौरीप्रसादनम् सत्यावितस्तारुपाविर्भाववर्णनम् वितस्तावचनम् वितस्ता विशोका संगम वर्णनम् विशोकादत्तशापवर्णनम् गंगायमुनयोरन्योन्योपालम्भवर्णनम् वितस्ताकोपवर्णनम् वितस्ताजन्मवर्णनम् चन्द्रदेवब्राह्मणनीलसमागम वर्णनम् चन्द्रदेवस्य नीलप्रत्यभिज्ञावर्णनम् श्री नीलमते नीलस्तोत्रम् चन्द्रदेवब्राह्मणनीलसमागमवर्णनम् कश्मीरबासे जननिवासवर्णनम् अश्वयुजि महावर्णनम् कार्तिकामायां दीपमाला वर्णनम् कार्तिकपत्र्यगत्रे देवतोत्थापनम् नवसंवन्ममहोत्सवकथनम् मार्गशीर्षसप्तमीवर्णनम् सममीवर्णनम् पौर्णमासीवर्णनम् न्वहिमपातकार्यवर्णनम् नवमद्यपानम् अष्टकात्रयमनष्टकात्रयं पौष्यां पुष्यस्रान वर्णनम् उत्तरायणवर्णनम् नीलव्दादशीवर्णनम् पौषकृष्णचतुर्दश्यां वारारात्रि: पौषासिते श्रवणपज्चदशीवर्णनम् शुक्लचतुर्थीपु विशेषतश्चतुर्थीत्रितयवर्णनम् माघीवर्णनम् महीमानवर्णनम् फल्गुणश्रवणव्दादशी शिवरात्रिवर्णनम् महीमानवर्णनम् फाल्गुणपौर्णमासीवर्णनम् कश्मीराख्याराज्ञीस्नपनम् कृष्यारम्भ: चैत्रकृष्णौकादश्यां छ्न्दोदेवपूजावर्णनम् चैत्रकृष्णे पिशाचचतुर्दशी चैत्रामासवर्णनम् चैत्रशुक्लप्रतिपदि ब्रह्मपूजा नववत्सरप्रथमं दिने सर्वापच्छान्तिकरमहशान्तिवर्णनम् श्रीपंचमीवर्णनम् बालरक्षाकारिचैत्रशुक्लषष्ठीवर्णनम् चैत्रशुक्लभद्रकाली नवमी एकादश्यां वास्तुपूजावर्णनम् चैत्रशुक्लव्दादश्यां वासुदेवार्चनम् मदनत्रयोदशी वर्णनम् चैत्र पिशाचप्रयाणवर्णनम् चैत्र्यामिरामज्जरीपूजावर्णनम् अक्षयतृतीया वैशाखशुक्लपुष्पयोगे बुध्दजन्ममहोत्सववर्णनम् वैशाखपौर्णमासीवर्णनम् ज्यैष्ठी वर्णनम् यवाप्रायण वर्णनम् ज्यैष्ठी वर्णनम् विनायकाष्टमीवर्णनम् सातियोगवर्णनम् प्रस्तापवर्णनम् वैश्वदेवपूजा दक्षिणायनकृत्यवर्णनम् श्रावणमासे रोहिणीसंयोग: श्रावणीवर्णनम् भाद्रकृष्णाष्टम्यां कृष्णजन्माहवर्णनम् मघामावसीवर्णनम् भाद्रशुल्ककृत्यवर्णनम् श्राध्दपक्षवर्णनम् नवान्नविधान वर्णनम् वरुणपश्चमीवर्णनम् अशोकिकाष्टमी गोधूमनवमी वर्णनम् वितस्तोत्सव: भाद्रव्दादशीवर्णनम् महाव्दादशीवर्णनम् श्राध्दपक्षचतुर्थीवर्णनम् अश्विन कृष्णनवमी वर्णनम् अश्विनकृष्ण नीराजननवमीवर्णनम् चतुर्थीत्रिनयम् अश्वदिक्षावर्णनम् हस्तिदीक्षावर्णनम् भद्रकालीपूजावणनम् गृहदेवी पूजावर्णनम् श्यामादि पूजावर्णनम् राजकर्मविधिवर्णनम् राज्ञ: संवत्सराभिषेकवर्णनम् राजधर्मवर्णनम् देवयात्राऽतिथिपूजा वर्णनम् गोनन्दानुशासनम् काश्मीरिकमुख्यनागवर्णनम् दिकपालनागवर्णनं षडंगुलनिवासवर्णनं च महापद्मप्रार्थना महापद्मप्रबोधना महापद्मकृतविष्वगश्वछलनावर्णनम् महापद्मप्रवेशवर्णनम् देवायतनकीर्तनम् नन्दिगणशापवर्णनम् शक्रसंशयवर्णनम् भूतेश्वर वर्णन नाम नन्दिचरितं कपटेश्वर माहात्म्यम् आश्रमस्वामिमाहात्म्यवर्णनम् तीर्थमहिमावर्णनम् वितस्तामाहत्म्यम् काश्मीरिकमुख्यनागवर्णनम् नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे. Tags : neelmatpuransanskritनीलमतपुराणसंस्कृत काश्मीरिकमुख्यनागवर्णनम् Translation - भाषांतर वैशम्पायन उवाच ।एवमुक्त: स गोनन्दो बृहदश्वेन भूमिप ॥१०४६॥प्रावर्तयत् समुच्छिन्नानाचारान् कालदोषत: ।तत: स बलभद्रेण मधुरायां निपातित: ॥१०४७॥नीलोक्तं सकलं राजा काश्मीरो वचनं युधि ।करोति काले मरणं नैव तस्योपजायते (?) ॥१०४८॥तस्मिन्देशे तथातको नैव किंचिद्भविष्यति ।इति नी० आचारमाहात्म्यम् ।जनमेजय उवाच ।कश्मीरकस्तु गोनन्दो बृहदश्वेन भाषितम् ॥१०४९॥श्रुत्वोवाच मुनिश्रेष्ठं वृहदश्वं नराधिप ।गोनन्द उवाच ।प्राधान्येन तु ये नागा: कश्मीरेषु कृतालया: ॥१०५०॥नामतस्तु समाचक्षु श्रोतुभिच्छामि तानहम् ।बृहदश्च उवाच ।नागानामधिपो नीलो वासुकिश्चापि तक्षक: ॥१०५१॥कम्बलाश्वतरौ नागौ कार्कोटकधनंजयौ ।ऐलापुत्रो ह्यनन्तश्च नागौ नन्दोपनन्दकौ ॥१०५२॥कुलिकाश्वेतसंख्यौ च पालाश: खेडिसो बडि: ।हिलिहाल: शंखपालो नागौ चन्दननन्दनौ ॥१०५३॥नागौ नीलमहानीलौ नागौ वातिकषंडिकौ ।व्दौ पद्मौ व्दौ महापद्मौ व्दौ कालौ व्दौ च कच्छपौ ॥१०५४॥व्दौ समुद्रौ समुद्राणौ व्दौ गजौ व्दौ च तक्षकौ ।हस्तिवामनावुभौ नागौ व्दौ हस्तिवामनावुभौ ॥१०५५॥महेशौ व्दौ वराहौ व्दौ कोपनादौ च पन्नगौ ।पानीयश्चापनीकश्च कनकाख्य: कलिंकक: ॥१०५६॥खेड: शपाल: खेरीशो लाहुरो लेदिरस्तथा ।खेदश्च फरथाढश्च जयन्तश्च समस्तथा ॥१०५७॥सूदनौ व्दौ सुपाश्वश्च सुनास: पज्चहस्तक: ।प्रद्युम्रश्चान्धक: शम्भु: स्वालो मूलेश्वर: घृप: ॥१०५८॥उघोलसाहुनीमध्यौ नागौ गध्दिलमिच्छिलौ ।सुधादो मूषकादश्च पिशिताशो घदोदन: ॥१०५९॥नारायणो निरुध्दश्च वासुदेवो ज्लान्धस: ।पात्रश्च मानसश्चैव तथैवोत्तरमानस: ॥१०६०॥अमानस: कपाली च नाग: सडर्षणस्तथा ।शतधार: खिलेचारो रोहिण्याख्योऽथ शक्तिक: ॥१०६१॥आखुफालौ फलाफश्च नाग: कनसरस्तथा ।सुश्चवो देवपालश्च नागेन्द्रोऽथ बलाहक: ॥१०६२॥चन्द्रसूर्यावुभौ नागौ शुचि: शुक्तो विडूरथ: ।फेलडा: सुकुमारश्च खिडीवो विजयो जय: ॥१०६३॥झडूच: क्रोहणो वायु: शुक्रो वैश्रवणोपम: ।मणडकनासो गान्धारो नाग: शूर्पारकिर्ध्वनि: ॥१०६४॥शमलो लोलुनो बभ्रुर्बिन्दुर्बिन्दु सरा नत: ।तित्तिरिर्हस्तिभद्रश्च नागो ग्रहपतिस्तथा ॥१०६५॥कदम्बश्चापदो वाली विभूति: कालकुज्जर: ।भवश्चक्रधर: श्वभ्रो भवो देहारको गुड: ॥१०६६॥अन्ध: पड्गुस्तथा कुष्टी कारणो वधिर वण्ठकौ ।अनागपाद: कितव: सूकर: प्रसवोत्कटौ ॥१०६७॥साधीय: शतपादश्च वोग: शतमुखो द्रुह: ।अतिभद्रो बहुभूग्विम्दुनाद: शिरोजड: ॥१०६८॥कामराक्षो विशालाक्ष: सुवर्ताक्षो भयानक: क।कुवेरो धर्म लटको दैत्यराज: षडड्गुल: ॥१०६९॥गन्धर्वो धृत्तराष्ट्रश्च कुसुम: कुहर: कुड: ।मदाक्षश्च वटूसश्च कटूसौ देवदानवौ ॥१०७०॥नक्षत्रो मषक: पीतो गौतम: सुशुभो: जिहा ।स्वर्ग: शिशिरवासी च श्रीवासा: श्रीधर खग: ॥१०७१॥लाड्ली बलभद्रश्च स्वरुप: पश्चहस्तक: ।कामरुपो दरीकर्ण: सप्तशीर्षो बहूदर: ॥१०७२॥सुनेत्रो चहुनेत्रश्च हनुमानड्दो हर: ।हठक: पाठर: पाथो मल्लो विमलको मट: ॥१०७३॥नाग: शतमुखश्चैव चित्राश्वो दधिवाहन: ।सुशीम: कालिय: काल: पटन: खदरस्तथा ॥१०७४॥अत्रिश्च शवलश्चैव वर्णको लुलनस्तथा ।हेलियारो हेमियारो वरील केलको निमि: ॥१०७५॥चाटरो लेलिहानश्च पश्चास्या: पिड्लादेर: ।कृतं त्रेता व्दापरश्च सम: संवत्सरस्तथा ॥१०७६॥खल्वादो बहुरोमा च कापोति: पुष्य साहपि: इ।राष्ट्रेश्वर: शिनीरिश्च शतानन्देति कोपन: ॥१०७७॥आनन्दोऽथ जवानन्द स्त्रिशीर्षो जटिल स्तथा ।गन्धसोमस्तथा गार्ग्य: इतितिर्मि निटिस्तथा ॥१०७८॥पेरावत: सकौरव्यो माषाद: कुसुदप्रभ: ।हवोमव: शठ: शाण्यो: शत्रुघ्रौ रामलक्ष्मणौ ॥१०७९॥महादेव: कामपालो गोशिरा: सयुधिष्ठिर: ।डाड्कूवो विशाखश्च शमो रवौ महोदर: ॥१०८०॥मकरो मकराक्षश्च नडलो यलवान्शिखी ।चन्दपाटनक : कारु: केबुको ब्राह्मणप्रिय: ॥१०८१॥करवीरो जरासंन्धो निशाचरदिवाचरौ ।उल्लिज्जलिश्च वत्सश्च माधरो वदारो विट: ॥१०८२॥हेवरश्च करवालश्च तपनोगा शिरस्तथा ।कर्कर: कतवाटश्च वरघोष: सुमडल: ॥१०८३॥गुल्लका: शम्वर: शामी पयो मोहा निहाशन: ।करहाल: कुसूरात्रो धौम्यो नागोऽथ गालव: ॥१०८४॥उखोलश्च शिखेलश्च वह्रिरुपो हिरण्यमय: ।सत्याकुल: कुसूलश्च कृपणा: कृट्टको हरि: ॥१०८५॥किमूध: शलभश्चैव किंशुक: प्रियसारक: ।मालाकुलोऽभ्रशिखोरा वसिष्ठ: सुवनामुख: ॥१०८६॥नागौ व्दौ ज्यो महाराज्यौ सुभद्रा भद्रवालिनौ ।धीरभद्राशनौ नागौ नागौ सारसधुक्ककौ ॥१०८७॥रक्काकश्च तथां चक्को गोशो वंशनगस्तथा ।विद्याधरश्च यक्षश्च विरस: सत्यवर्धन: ॥१०८८॥भद्रोशो गजनेत्रश्च कणार: कुमुदस्तथा: ।आनक : कातर्कं : शम्ब: शण्ड् मर्को गिरिप्रिय: ॥१०८९॥उग्रामिधोऽभिन्युश्च असुरश्चा मृताशन: ।अजकर्णोऽथ गोनास: सृगाल: कालकानन: ॥१०९०॥ब्राह्माण: क्षत्रियो वैश्य: शुद्रो दीप्तो विहड्म: ।शकाक्ष: कमलाक्षश्च मणिनाशठहेठक: ॥१०९१॥जयन्त: कूपनो विश्वा शाखामुखसुवर्चलौ ।गुह: सुमाली माली च माल्यवानानृत: पर: ॥१०९२॥क्षात्तो मस्मनको भीष्मकाश्मीरौ मधुवालिशौ ।भीमाक्षो भीमनादश्च नागौ हालुषकालुषौ ॥१०९३॥महेन्द्रेन्दसुधामान: शालीयो मालियस्तथा ।सहस्रधारोद्युतिमान्विभूति: कवडाम्वरौ ॥१०९४॥शवलो बहुरुपश्च भद्राश्व श्चोत्तरीयक: ।मणिकण्ठ: कलेलश्च शूरो वालोऽथ नूपुर: ॥१०९५॥कुशकुण्डौ तुल्यषण्डो अट: श्वभ्रो वितारण: ।अरविन्द्र: सकल्हारो बिन्दुमात्प्रसिता वाट: ॥१०९६॥सागरौ व्दौ तथा गाडौ वैतस्तौयामुनावुभौ ।चित्रोपचित्रौ सुरभिर्भूतालाम्बरचारिणौ ॥१०९७॥उपचित्र: कडतश्च नागौ नारदपर्वतौ ।विश्वावसु: पारिजातो वल्लुल्लुल्लोजलल्लुस: ॥१०९८॥नागश्च स्वाक्षिकस्वामी भूजिलश्चिकुरस्तथा ।अकुष्टो टुहकष्टश्च केशपिड्लधूसरौ ॥१०९९॥लम्बकर्णो गणडलश्च नाग: श्रीमाडकस्तथा ।आवर्तकृचन्द्रसारो नाग: कहसुरस्तथा ॥१०००॥लम्बकोऽथ चतुर्वेद: पुष्कर त्रितयं तथा ।अक्षोटनागषट्कश्च श्येनो वहिलकाधरौ ॥११०१॥क्षीरकुम्भो निकुम्भश्च निकुम्भ: समरप्रिय: ।एलिधानो विघानश्च वाणडो गोभीजरान्वित: ॥११०२॥भोगीफ़ भासवतो रौद्रो रुद्रो भोजकदेहिलौ ।रोहिणोऽथ भरव्दाजो दधिनक: प्रतर्दन: ॥११०३॥नागौ जावररेवौ द्वौ शत्रमित्रौ सकर्तनौ ।पड्श्च किन्दमोरम्भो बहुवेगो बहूदर: ॥११०४॥मत्स्यो भीतो वहूत्सश्च करडि र्विनताप्रिय : ।ताम्राकरोऽथरजतो वनमाली सभावक: ॥११०५॥नागो ज्योतिषिको वैद्यो धौरसारजनार्दन: ।न्यग्रोधो दुम्भरोऽश्वत्थो वलिपुष्पो वलिप्रिय: ॥११०६॥अडारक: शनैश्चारी नाग: कुज्जरको बुध: ।कलिगृत्स: कुटिलको नागौ राहुबृहस्पती ॥११०७॥चारकस्तस्कर: केतु: सूतपारो गवावुभौ ।अजकर्णो श्वकर्णश्च विद्युन्मामालोदरीमुख: ॥११०८॥औरणोऽरोचनो हासी नर्तनो गायनस्तथा ।कम्भाटश्चसुभाटश्च बहुपुत्रो निशाचर: ॥११०९॥मयूर: केकिलस्त्राता मलयो यवनप्रिय : ।कोठ्ठपालो महीपालो गोपाल: पटलस्तथा ॥११००॥राजाधिराजो विनत: स्वर्गो विमलको मणि: ।चक्रहस्तो गदाहस्त: शूली पाली सुगस्तथा ॥११११॥नागाश्चित्रकरो वत्सो वत्सो वकपतिस्तथा ।शीतार्तो वनमाली च रावणो राक्षसाकृति: ॥१११२॥यज्वदाता तथा होता भोक्ता भोगपतिस्तथा ।एते प्रध न्यतो राजन्नागेशा: कीर्तिता मया ॥१११३॥एषां चय: परीवार: पुत्रपौत्रादिकं चयतू ।न तच्छक्यं मया राजन्वक्रं वर्षशतैरपि ॥१११४॥सर्वेषामेव नागानां पुणयानि भुवनान्युत ।सर्वे वरप्रदा नागा: सर्वे नीलमनुब्रत: ॥१११५॥सर्वेतिदयिता राजन्वासुके: सुमहात्मन: ।इति श्री नीलमते काश्मीरिकमुख्यनागवर्णनम् । N/A References : N/A Last Updated : January 09, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP