संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
फाल्गुणपौर्णमासीवर्णनम्

फाल्गुणपौर्णमासीवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


फाल्गुणयां तु ततो रात्रौ प्राप्ते चन्द्रोदये शुभे ॥६४७॥
पूजा कार्य्या शशाडस्याप्यर्यम्रश्चाप्यनन्तरम्‍ ।
गीतैर्नृतैस्तथा वाद्यै: रात्रौ कार्य : प्रजागर: ॥६४८॥
व्दितीयेऽहि तथा प्राप्ते प्रेक्षा देया व्दिजोत्तम ।
नर्तकानां नटानां च चारणानां तथैव च ॥६४९॥
तावदेतत्भवेत्कार्य यावत्स्यात्कृष्णपश्चमी ।
भोक्तव्यं पर्यटप्रायं भोक्तव्यं दिनपश्चकम्‍ ॥६५०॥
प्रतिकर्म तथा कार्य स्त्रीजनस्य तथात्मन: ।
इति नीलमते फाल्गुणपौर्णमासीवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP