संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
नीलमतेऽनत्तानुशासनम्

नीलमतेऽनत्तानुशासनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ॥
नाबन्धनमथासाद्य स्थित्वा ते सुरसत्तमा: ।
विचारनिरतास्तस्थु: किं कार्यमिति चिन्तया ॥२१३॥
देवानुयात्रानिनदं श्रुत्वा दैत्य: सुदुर्मति : ।
जले त्ववध्यमात्मानं विदित्वा न बहिर्ययौ ॥२१४॥
अनिर्गतं तं च तदा विज्ञाय मधुसूदन: ।
नौबन्ध एव मुदितो विवेशाथ सुरै: सह ॥२१५॥
तन्मध्यशिखरे रुद्रो दक्षिणे शिखरे हरी: ।
उत्तरे शिखरे ब्रह्मा तेषामनु सुरासुरा: ॥२१६॥
एवं तेषु निविष्टेषु शैले देवो जनार्दन: ।
श्रनन्तमाह धर्मात्मा वधार्थ दानवस्य तु ॥२१७॥
कुरुष्व लांगलेन त्वं विदार्याद्य हिमालयम्‍ ।
इदं सरोवरं दिव्यं निष्तोयं शीघ्रमेव तु ॥२१८॥
इति बृहदश्व उवाच ॥
नाबन्धनमथासाद्य स्थित्वा ते सुरसत्तमा: ।
विचारनिरतास्तस्थु: किं कार्यमिति चिन्तया ॥२१३॥
देवानुयात्रानिनदं श्रुत्वा दैत्य: सुदुर्मति : ।
जले त्ववध्यमात्मानं विदित्वा न बहिर्ययौ ॥२१४॥
अनिर्गतं तं च तदा विज्ञाय मधुसूदन: ।
नौबन्ध एव मुदितो विवेशाथ सुरै: सह ॥२१५॥
तन्मध्यशिखरे रुद्रो दक्षिणे शिखरे हरी: ।
उत्तरे शिखरे ब्रह्मा तेषामनु सुरासुरा: ॥२१६॥
एवं तेषु निविष्टेषु शैले देवो जनार्दन: ।
श्रनन्तमाह धर्मात्मा वधार्थ दानवस्य तु ॥२१७॥
कुरुष्व लांगलेन त्वं विदार्याद्य हिमालयम्‍ ।
इदं सरोवरं दिव्यं निष्तोयं शीघ्रमेव तु ॥२१८॥
इति नीलमतेऽनत्तानुशासनम्‍ ।
 ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP