संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वितस्ताजन्मवर्णनम्

वितस्ताजन्मवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
कोपितां तामथावेद्य वितस्तां परमां नदीम्‍ ।
प्रसादयामास पुनर्मारीचो भगवान्‍ पुन: ॥४०३॥
कश्यप उवाच ।
वितस्ताख्या सरिद्रूपा देवी त्वं पर्वतात्मजे ।
तपस्विनी परासिध्दि: शर्वपत्न्यसि नो नदी ॥४०४॥
अद्रिवत्सासि भद्रं ते तद्देहोत्संगिनी नदी ।
शम्भुनोढासि रुद्राणि स्रवन्त्यसि मयार्थिता ॥४०५॥
तैरर्पितशरीरा ये पापिष्ठा:  स्वर्गता अपि ।
दृष्टा रमन्ते स्वदेहमुह्यमानं तवोर्मिभि: ॥४०६॥
गता नरा विस्मयन्ते दृष्टा तं  देहमात्मन: ।
स्वर्गता: स्मोऽथ च मायां क्रीडामो जलमध्यगा ॥४०७॥
तवोद्रारैस्तरडाख्यैर्देवि मारुतचोदितै: ।
शीतै: शीकरजैर्नणां नारकोग्रि: प्रशाम्यति ॥४०८॥
प्रदोपादीपिभिर्देवि तथावर्तिभिरुर्मिभि: ।
त्रिसप्त नारकं वहि: नृणां शमयसेऽद्रिजे ॥४०९॥
स्नानं ये तु करिष्यन्ति तव पुणये नरा जले ।
ब्रह्मलोकं गमिष्यन्ति महापातकिनोऽपि ते ॥४१०॥
यामी च यातना घारां भ्रुकुटीभम्गचोदिताम्‍ ।
पश्यन्ति ते न स्वप्रेऽपि येप्सुं स्रान्ति सकृतव ॥४११॥
तव भक्तस्य विप्रस्य नित्यं कर्मानुतिष्ठत: ।
मोक्षदं मुनय: स्नानं गंगाया: स्वर्गदं विदु: ॥४१२॥
अतिप्रभावयुक्ताऽसि त्रलोक्यस्यापि पावने ।
जनित्री सर्वदेवानामुमादेव्यसि नो नदी ॥४१३॥
देवानां त्वं धृतिर्देवी देवाचं भारती तथा ।
तृप्तिश्च सर्वभूतानां निम्रगे त्वं सदा भुवि ॥४१४॥
प्रसादं कुरु मे देवि निर्गच्छ भुवनादित: ।
अविक्षुब्धेन मनसा देश्स्यास्य हिते रता: ॥४१५॥
अर्ध देहाध्दरस्य त्वं देवपत्न्यसि नो नदी ।
सिन्धुसंगमनं यावध्दावमानेह मेऽर्थिता ॥४१६॥
पतिस्ते शंकरस्त्वेको नापरोऽब्धिरितस्तत: ।
सिन्धुसंगमनेनाशु व्रजस्व स्वपतिं शिवम्‍ ॥४१७॥
निशम्यैवं पुनर्देवी सस्मारोक्तं यथा स्वयम्‍ ।
स्मित्वा सोत्कण्ठिता भर्तुर्गमने मतिमाददे ॥४१८॥
ततो घेगेन महता सीमन्तमिव कुर्वती ।
हिमाचलस्य प्रययौ तोयशैलोपमा नदी ॥४१९॥
ततस्तु संगता देव्या कृष्णया सह पार्थिव ।
तथा सरिव्दराभिश्च शतशोऽथ सहस्रश: ॥४२०॥
स्वैराजिकानां मध्येन मात्राणं चैव भागश: ।
भोगप्रस्थमतिक्रम्य गंगया सह संगता ॥४२१॥
एषाऽसौ पापशमनी वितस्ता निम्रगोत्तमा ।
व श्यपस्य तु वाक्येन लक्ष्म्या सह गता क्षितिम्‍ ॥४२२॥
अदितिश्च दितिश्चैव शची च मनुजेश्वर ।
तपनस्य सुता या च या च गंगा सरिव्दरा ॥४२३॥
इति श्री नीलमते वितस्ताजन्मवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP