संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
श्राध्दपक्षवर्णनम्

श्राध्दपक्षवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
ततस्त्वनन्तरं पक्षे श्राध्दं कार्य दिने दिने ॥८७४॥
चतुर्दशीं वर्जयित्वा श्यामाकैश्च विशेषत: ।
अस्त्रेण निहता येतु तेभ्यो धर्म्या चतुर्दशी ॥८७५॥
सर्वपक्षं भवेच्छ्राध्दमेवमेवाह केशव; ।
त्रिभागहीनं पक्षं वा त्रिभागं चान्त्यमेव वा ॥८७६॥
वित्तशक्त्या तु कर्तव्यं त्रयोदश्यां सदैव हि ।
परपाकरतिर्योवै योपि चैवाधनो भवेत्‍ ॥८७७॥
कर्मजीवी भवेद्यो वै तेनापि व्दिजपुंगव ।
यथा कथंचिच्छ्राध्दं तु कर्तव्यं स्यात्‍ त्रयोदशीम्‍ ॥८७८॥
अत्र गाथा पितृगीता निबोध गदतो मम ।
अपि न: स्वकुले कश्चिद्यो न दद्यात्‍ त्रयोदशीम्‍ ॥८७९॥
पायसं मधुसंयुक्तं वर्षासु च मघासु च ।
इति श्री नीलमते श्राध्दपक्षवर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP