संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वितस्तावचनम्

वितस्तावचनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


कश्मीरेषु वितस्तायां स्रवन्त्यां सौम्यतो नृप ॥३४३॥
निशम्य सर्वतोप्ययं जन: पावनकांक्षया ।
महापातकसंयुक्तस्तस्यां स्रातुं तदा जन: ॥३४४॥
आजगाम भयात्तेषां शूलखातनियोजनात्‍ ।
रसातलं जगामासौ पुनस्तामेव कश्यप: ॥३४५॥
प्रसाद्योन्मोचयामास पश्चहस्तसमीपत: ।
पश्चहस्तस्य नागस्य भुवनात्तां विनिर्गतां ॥३४६॥
गव्यूतिमात्रमाथातां कृतघ्रो निददर्श ह ।
सा तु दृष्टा कृतघ्रेन तिरोधानं गता पुन: ॥३४७॥
भूय: कश्यपवाक्येन चोदिता निम्रगोत्तमा ।
तचक्रात्क्रोशमात्रे तु प्रददौ दर्शनं तदा ॥३४८॥
मित्रस्त्रीगामिना दृष्टा भूयोऽदर्शनमागता ।
तथा कश्यपवाक्येन नरसिंहाश्रमे शुभा ॥३४९॥
उन्मग्नाऽसौ सती विप्रैस्तूयमाना सहस्रश: ।
क्रोशमात्रे ततो दृष्टा ब्रह्मघ्रेन महानदी ॥३५०॥
अन्तर्धानं जगामासौ ततस्तामाह कश्यप : ॥३५१॥
नमोऽस्तु ते पर्व राजकन्ये नमोऽस्तु तुभ्यं ऋषिवर्यजुष्टे ।
नमोऽस्तु तुभ्यं हरसंगलब्धपवित्रभावे वरदे वरेणये ॥३५२॥
सुपुणयतोये सुरकामिनीभिश्चिक्रीआमानाभिरुपेततीरे ।
देवव्दिजाद्यैरुपगूह्यमाने सुशीततोये विमले विशोके ॥३५३॥
एभ्यो हि भीता प्रपलायसि त्वं त्वद्‍दर्शनादेव विमुक्तपापा: ।
वृत्तानरास्ते गतसर्वपापास्त्वां भासयन्ति प्रथया महत्या ॥३५४॥
कृशानुदग्धस्य यथा सुचित्तं त्वद्दर्शनाद्देवि तथा सुचित्तम्‍ ।
सर्व पवित्र भवतीह मात: पापं, महेशानि कुरु प्रसादम्‍ ॥३५५॥
पापानां पावनार्थाय प्रार्थितासि महापगे ।
तस्मात्पावय पापानि मा प्रणाशं ब्रजाशुगे ॥३५६॥
एवं प्रसादिता भक्त्या कश्यपेन महात्मना ।
उवाच कश्यपं देवी  तं तथा बादितं तदा ॥३५७॥
अत्यातपापसंयुक्तान्न पाषयितुमुत्सद्दे ।
तथात्र प्रेरय विभोर्लक्ष्मीं शार्डधरप्रियाम्‍ ॥३५८॥
शक्रा हि पावेत ब्रह्मन्‍ त्रैलोक्यस्यापि सा भवेत्‍ ॥
अदितिश्च दितिश्चैव तथा गडा महानदी ॥३५९॥
अन्याश्च सर्वा: सरितस्तस्या साम्यं न विभ्रति ।
केवलं प्रार्थयस्वाद्य लक्ष्मीं केशववल माम्‍ ॥३६०॥
इति नीलमते वितस्तावचनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP