संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
पौष्यां पुष्यस्रान वर्णनम्

पौष्यां पुष्यस्रान वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
पौर्णमासी तु पौषस्य पुष्पयुक्ता यदा भवेत्‍ ॥५९०॥
गौरसर्षपकल्केन तदा भूत्सादितो नर: ।
घृतेन स्रपनं कुर्य्यात्‍ स्वशरीरस्य मानव: ॥५९१॥
ततो विरुक्षित: स्रात्वा सर्वौषधियुतै: घटै: ।
नारायणं तथा शुक्रं सोमं पुष्यबृहस्पती ॥५९२॥
पूजयित्वार्घ्यमालादिनैवेद्यैश्च पृथक्‍ पृथक्‍ ।
मन्त्रयथोक्रदैवत्यै: कृत्वाग्रिहवनं व्दिज: ॥५९३॥
अहताम्बरसंजीत: स्वनुलिप्त: स्वलंकृत: ।
पूजयित्वा धनैर्विप्रान्‍ मडललब्धिपूर्वकम्‍ ॥५९४॥
घृतपायसमश्रीयात्‍ पूजयित्वा व्दिजोत्तम ।
संवीतमहतं कत्ने देयम कालविदे भवेत्‍ ॥५९५॥
एवं कृत्वा नर: पुष्ट प्राप्रोति धनधान्यभाक्‍ ।
स्रानमेवंविधानेन कर्तव्यं पापनाशनम्‍ ॥५९६॥
इति श्री नीलमते पौष्यां पुष्यस्रान वर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP