संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वासुकिकृतं भगवत्स्तोत्रम्

वासुकिकृतं भगवत्स्तोत्रम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


भक्ष्यमाणेषु नागेषु गरुडेन महात्मना ।
वासुकि: शरणं प्रायाद्देवदेव जनार्दनम्‍ ॥९७॥
वासुकिरुवाच ।
नमोस्तु ते देववराप्रमेय नमोस्तु ते शार्डगदासिपाणे ।
नमोस्तु ते दानवनाशनाय नमोस्तु ते पद्मजसंस्तुताय ॥९८॥
नमोस्तु ते लोकहिते रताय नमोस्तु ते वासवनन्दनाय ।
नमोस्तु ते भक्तवरप्रदाय नमोस्तु ते सत्पथदर्शनाय ॥९९॥
उन्निद्रनीलनलिनद्युतिचारुवर्ण संतप्तहाटकनिभे वसने वसानम्‍ ।
सद्रत्नचुम्बितकिरीटविराजमानं दामोदरं सुरगुरुं प्रणतोऽस्मि नित्यम्‍ ॥१००॥
क्षीरोदकन्यार्पितपादपद्मं हरिं प्रपन्नोऽस्म्यनघं वरेण्यम्‍ ।
परं पुराणं परमं सनातनं तमादिदेवं प्रणतोऽस्मि भक्त्या ॥१०१॥
फणावलीरत्नसहस्रचित्रे शेषस्य भोगे विमले शयानम्‍ ।
तमादिदेवं पुरुषं पुराणं नमामि भक्त्या परया रमेशम्‍ ॥१०२॥
भूमे: समुध्दारणबध्दचितो दैत्येन्द्रानेर्घात विधानदक्ष: ।
लोकस्य सर्वस्य तु चिन्तयान: शुभाशुभं रक्ष ममाऽद्यदेव ॥१०३॥
खगपतिरतिभीमचण्डवेगो मम  कुलमाशु विनाशयत्यनन्त ।
कुरु मुनिवरसंस्तुताद्यरक्षां पवनबलं विनिवारयस्व तार्क्ष्यम्‍ ॥१०४॥
इति नीलमते वासुकिकृतं भगवत्स्तोत्रम्‍ ॥६॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP