संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
गोधूमनवमी वर्णनम्

गोधूमनवमी वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
अस्यामेव नवम्यां तु दुर्गा तां नन्दिकाभिधाम्‍ ॥९०८॥
पूजयन्‍ विधिवद्भक्त्या सर्वान्‍ कामानवाप्नुयात्‍ ।
नृत्तवादित्रगीतैश्च महोत्सवसमीन्वतम्‍ ॥९०९॥
नन्दां संपूजयेव्दिव्दान्‍ प्राप्रोति परमं पदम्‍ ।
गुडापूपैश्च नैवेद्यमर्पयेत्‍ प्रयत: पुमान्‍ ॥९१०॥
गोधूमं चापि विप्रेभ्यो दत्त्वाऽनन्त्यमवाप्नुयात्‍ ।
स्वयं गोधुमभक्ष्यं च भक्षयित्वा शुचि र्नर: ॥९११॥
पुण्यान्‍ लोकानवाप्रोति नन्दिकाया: प्रसादत: ।
इति श्री नीलमते गोधूमनवमी वर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP