संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
वितस्ताकोपवर्णनम्

वितस्ताकोपवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
इति तथ्यं सती ज्ञात्वा हलमार्गात्त सिन्धुर्त: ॥३९८॥
हिमालयान्न प्रययौ पावितात्मा परं नदी ।
पुनस्तां तु महाभागां ऋषि: प्रोवाच कश्यप: ॥३९९॥
अवश्यं हलमार्गेण गन्तव्यं सुभंग त्वया ।
अन्यथा देश एवाऽयं सरस्त्वमुपयास्यति ॥४००॥
भूयो भूयश्चोदमाना कश्यपेन सरिव्दरा ।
क्रोधात्ततो विनिष्क्रान्ता हलमार्गेण तेन सा ॥४०१॥
तत: क्रोधसमावेशादभूत्सा मलिना तदा ।
तस्मिन्देशे प्रसन्नाऽपि दृश्यते कलुषा नदी ॥४०२॥
इति नीलमते वितस्ताकोपवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP