संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
कश्मीरबासे जननिवासवर्णनम्

कश्मीरबासे जननिवासवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
नीलोक्तं वचनं कुर्यन्‍ तत: प्रभृति वै जन: ।
उवास सततं दृष्टा: कश्मीरेषु कृतालय: ॥४७६॥
कृत्वा पुराणि ग्रामांश्च तीर्थान्यायतनानि च ।
गृहानि च विचित्राणि चकार वसतिं जन: ॥४७७॥
तदा प्रभृति देशेऽस्मिन्‍ स्वल्पं निपतति हिमम्‍ ।
जनाश्च नीलवाक्यानि पालयन्तोऽनिशं मुदा ॥४७८॥
ऊषुश्च सततं प्रीता: षाण्मासिकज्वरोज्झिता: ।
इति श्री नीलमते कश्मीरबासे जननिवासवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP