संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं

मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
एवमुक्तस्तदा विष्णु: प्रययावीप्सितां गतिम्‍ ॥३०१॥
देवर्षिनागगन्धर्वा प्रययुस्ते यथागतम्‍ ।
नानादेशसमुत्थैस्तु तत: प्रभृति मानवै: ॥३०२॥
चतुर्वणान्वितै शूरवीरविध्दत्समागतै: ।
देशे वसति षण्मासान्‍ षण्मासान्पिशताशनै: ॥३०३॥
कृत्वा मनुष्या: राजेन्द्र धान्यसस्यादिसंग्रहम्‍ ।
आदायाज्ञां विनिर्यान्ति चैत्र्यामायान्ति सर्वदा ॥३०४॥
इति नीलमते मनुष्यसमागमवर्णनं षगमासतन्निवासवर्णनं च ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP