संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
श्रावणमासे रोहिणीसंयोग:

श्रावणमासे रोहिणीसंयोग:

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
आषाढयां समतीतायां यदा स्याद्‍ व्दिजरोहिणी ।
तदा तु कश्यप: पूज्यो देशस्यास्य प्रवर्तक: ॥८४७॥
मरीचिना समायुक्तो मुनिवंशसमन्वित: ।
गन्धामाल्यादिनैवेद्यैर्ब्राह्मणानां च पूजनै: ॥८४८॥
यथा ते पूजितास्तृप्ता भवेयुर्व्दिजसत्तम ।
वासोन्नदक्षिणाभिस्तु तथा कार्य विचक्षणै: ॥८४९॥
तृप्तेषु विप्रवर्येषु प्रीतो भवति कश्यप : ।
मरीचियुक्तो देशस्य वृध्दयै भवति सत्तम ॥८५०॥
तस्मिन्नहनि रोहिण्य: पूजनीया: सवत्सका: ।
तृणं देयं तु विधिवत्ताभ्योऽन्नं परिकल्पितम्‍ ॥८५१॥
इति श्री नीलमते श्रावणमासे रोहिणीसंयोग: ॥

N/A

References : N/A
Last Updated : January 09, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP