संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
महीमानवर्णनम्

महीमानवर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


नील उवाच ।
माघ्यां तु समतीतायां श्रष्टम्यादिदिनत्रयम्‍ ।
कार्य स्वल्पं महीमानं विर्धि तस्य निबोध मे ॥६१९॥
चतुर्विशतिसंख्यायां  त्रेतायां रघुनन्दन: ।
हरिर्मनुष्यो भविता रामो दशरथात्मज : ॥६२०॥
तस्मात्कालात्परं कार्य महीमानमथाल्पकम्‍ ।
तस्मादेव परं कार्य महीमानं तथा वृहत्‍ ॥।६२१॥
अष्टम्यां सर्वसस्यैस्तु चरु: कार्य: प्रयत्नत: ।
तेनापूपैस्तथा पूज्या व्दिजा: संबन्धिबान्धवा: ॥६२२॥
रामपत्नी तथा पूज्या सीतादेवी प्रयक्षत: ।
नवम्यां पिष्टभोजेन मधुयुक्तेन भोजयेत्‍ ॥६२३॥
ब्राह्मणाद्यान्‍ यथाशक्ति पूजयेत करीषिणीम्‍ ।
बहुप्रकारसंयुक्तं दशम्यां बोधनं सत: ॥६२४॥
कारयेत्तेन संपूज्य व्दिजमित्रानुयायिन: ।
आत्मपूजा च कर्तव्या श्रोतव्यं गीतवादितम्‍ ॥६२५॥
मडंलालम्बनं कार्य नित्यमेव दिनत्रयम्‍ ।
इति श्री नीलमते महीमानवर्णनम्‍ ।

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP