संस्कृत सूची|संस्कृत साहित्य|पुराण|मल्लपुराणम् ।|नीलमतपुराणम् ।|
चक्रप्राप्ति वर्णनम्

चक्रप्राप्ति वर्णनम्

नीलमत पुराण अंदाजे सहाव्या ते आठव्या शतकातील ग्रंथ आहे, यात कश्मीरमधील इतिहास, भूगोल, धर्म आणि लोकगाथांबद्दल विपुल माहीती आहे.


बृहदश्व उवाच ।
जलोद्भवसृज मत्तं तदा चक्रं सुदर्शनम्‍ ।
बभ्राम शून्यं तं देशं प्रज्वलत्तेजसा वृतम्‍ ॥२४२॥
पर्यस्यत्सर्वतस्तेज: प्रज्वालास्य भास्वरम्‍ ।
दहत्समन्ततो दिप्तं न शशाकात्र कश्चन ॥२४३॥
गृहूतुं तन्महाचक्रं दन्दहत्सर्यतो दिश: ।
अतीव ज्वलितं दृष्टा दहमानं क्षणात्क्षणम्‍ ॥२४४॥
श्राहूय दूरतस्तच तदा जग्राह शंकर: ।
चक्रहस्तो जगामाथ यत्र देवो जनार्दन: ॥२४५॥
तमुवाच हरि देवं प्रहसन्‍ शंकरं तदा ।
चक्रमर्पय मे देव दैत्यसंघ विनाशनम्‍ ॥२४६॥
मदीयमेतध्दिदितं दैत्यानां भपदायकम्‍ ।
इत्युक्तो भगवान्‍ शम्भु: हरिणा लोकधरिणा ॥२४७॥
प्रहसन्तमुवाचाथ हरिं हास्यन शंकर: ।
स्वच्छन्दोऽयं मया प्राप्तो भ्रममाणो यदृच्छया ॥२४८॥
कथं ते प्रतिदास्यामि लब्धमेतन्मया हरे ।
नैतहास्याम्यहं विष्णो तुभ्यं स्वीयतया बला‍त्‍ ॥२४९॥
प्रतिग्रेहण दास्यामि तव चक्रं जनार्दन ।
इत्युक्तं समुपाश्चुत्य देवदेवो जनार्दन: ॥२५०॥
एवमस्त्विति जग्राह तचक्रं मधुसुदन: ॥
इति नीलमंत चक्रप्राप्ति वर्णनम्‍ ॥

N/A

References : N/A
Last Updated : January 08, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP