संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः २०९ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः २०९ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः २०९ Translation - भाषांतर सूत उवाच ।श्रीरुक्था गेन सा ज्ञेया उत्युक्था स्त्री गुरुद्वयम् ।मो नारी रो मृगी मध्या मगौ कन्या प्रतिष्ठया ॥१॥भो गौ पङ्क्तिः सुप्रातिष्ठा तनुमध्या तयौ स्मृता ।नयाभ्यां बालललिता गायत्रीच्छन्द एव हि ॥२॥मसगैर्मदलेखा स्यादुष्णिक्छन्दः स्मृतं बुधैः ।भौ गौ चित्रपदा ख्याता विद्युन्माला ममौ गगौ ॥३॥माणवकं भात्तलगा म्नौ गौ हंसरुतं स्मृतम् ।समानिका रजगला जरला गः प्रमाणिका ।आभ्यामन्यद्वितानं स्यादनुष्टुप्छन्द ईरितम् ॥४॥रनसैः स्याद्धलमुखी नौ मः शिशुभृता भवेत् ।बृहतीछन्द इत्युक्तं स्मौ जगौ स विराजितम् ॥५॥पणवं स्यान्मनयगैर्मयूरसारिणी भवेत् ।रजाभ्याञ्च रगाभ्याञ्च रुक्मवती भमौ सगौ ॥६॥मत्ता मभसगैर्युक्ता नरजा गो मनोरमा ।पङ्क्तिच्छन्दः समाख्यातं जसता गावुपस्थितम् ॥७॥तौ जो गाविन्द्रवज्रा स्याज्जतज्गा गुपपूर्विका ॥८॥उपजातयोऽन्याद्यन्ताः सुमुखी नजजा लगौ ।भभभा गौ दोधकं स्याच्छालिनी मतता गगौ ॥९॥अब्धिलोकैश्च विच्छेदो वातोर्ंमो ममता गगौ ।श्रीर्भतौ ननगाः प्रोक्ता पञ्चभिः षडूभिरेव च ॥१०॥मगना नो गो भ्रमरविलासितमुदाहृतम् ।रथोद्धतार्नौ रलगाः स्वागता रनभा गगौ ॥११॥वृत्ता ननौ सगौ गः स्यान्नौ रलौ गः समद्रिका ।रजरा ल्गौ श्येनिका स्याज्जसता गौ शिखण्डितम् ।त्रिष्टुप्छन्दः समाख्यातं पिङ्गलेन महात्मना ॥१२॥रनौ भसौ चन्द्रवर्त्म वंशस्थं स्याज्जतौ जरौ ।ततो जराविन्द्रवंशा वेदसैस्तोटकं स्मृतम् ।न्भौ भ्रौ द्रुतविलम्बितं पुटश्च स्यान्ननौ मयौ ॥१३॥वसुवेदैश्च विरतिर्मुदितवदना त्वियम् ।ननररैः समाख्याता नयना यस्तथा भवेत् ॥१४॥सा तु कुसुमविचित्रा जलोद्धतगती रसैः ।जसौ जसौ च पादेषु चतूरैः स्त्रग्विणी मता ॥१५॥भुजङ्गप्रयातं वृत्तं चतुभिर्यैः प्रकीर्तितम् ।प्रयंवदा नभज्रैश्च मणिमाला तयौ तयौ ॥१६॥गुहवक्त्रैश्च सन्निद्रा ललिता स्यात्तभौ जरौ ।प्रमिताक्षरा सजससैरुज्ज्वला तु ननौ भरौ ॥१७॥ममौ ययौ वैश्वदेवी पञ्चाश्वैश्च यतिर्भवेत् ।मभौ समौ जलधरमालाब्ध्यन्त्यैर्यतिभवेत् ॥१८॥नौ ततौ गः क्षमावृत्तं तुरगैश्च रसैर्यतिः ।प्रहर्षिणी मनौ ज्रौ गा वह्निभिर्दशभिर्यतिः ॥१९॥जभौ सजौ गो रुचिरा चतुर्भिश्च ग्रहैर्यतिः ।मत्तमयूरं मतयाः सगौ देवग्रहैर्यतिः ॥२०॥मञ्जुभाषिणी सज्सा ज्गौ सुनन्दिनी सजसा मगौ ।ननौ ततौ चन्द्रिका गः सप्तभिश्च रसैर्यतिः ॥२१॥असम्बाधा मतनसा गगौ बाणग्रहैर्यतिः ।ननराः सो लधुगुरुः स्वरैः प्रोक्तापराजिता ॥२२॥ननौ भनौ प्रहरणकलिकेयं लगौ तथा ।वसन्ततिलका सिंहोन्नता तभ्जा जगौ गुरुः ॥२३॥भजौ सनौ गगाविन्दुवदनाथ सुकेशरम् ।नरना रलगाः पादे शर्करी प्रतिपादिता ॥२४॥चतुर्दशलघुः स्याच्च श्रेष्ठा शशिकला सगा ।रसग्रहयतिः स्रक्स्रा वसुशैलयतिस्तथा ॥२५॥स्यान्मणिगुणनिकरो मालिनी ननमा ययौ ।वसुस्वरयतिः स्याच्च नजौ भज्राः प्रभद्रकम् ॥२६॥एला सयौ ननौ यःस्याच्चित्रलेखास्वराष्टकैः ।मरौ मयौ यश्च भवेदुक्तेयमति शर्करी ॥२७॥स्वरात्खं वृषभगजजृम्भितं भ्रनना नगौ ।नजभजरा वाणिनी गः पिङ्गलेनाष्टिरीरिता ॥२८॥रसरुद्रैः शिखरिणी यमौ नसभला गुरुः ।वसुग्रयतिः पृथ्वी जसौ जसयला गुरुः ॥२९॥दशस्वरैर्वंशपत्रपतितं भ्रौन्नभा लगौ ।षड्वेदाश्वैश्च हरिणी नसमा रसला गुरुः ॥३०॥मन्दाक्रान्तब्धिषड्नगैर्मभनास्ततगा गुरुः ।नर्दटकं नजभजा जलौ गो यतिरेव च ॥३१॥सप्तर्त्वब्धिः कोकिलकमत्यष्टिः स्याच्च पूर्ववत् ।भूतर्त्वश्वैः कुसुमितलता म्तौ न्यौ ययौ धृतिः ॥३२॥रसर्त्वश्वैर्यमौ न्सौ रौ मेघविस्फूर्जिता रगौ ।शार्दूलविक्रीडितं मः सूर्यश्वैः सज्सतास्तगौ ॥३३॥छन्दो ह्यतिधृतिः प्रोक्तमत ऊर्ध्वं कृतिर्भवेत् ।सप्ताश्वर्तुः सुवदना भ्रौ मनौ यभला गुरुः ॥३४॥वृत्तं रजौ रजौ पादे रजौ गो लः कृतिर्भवेत् ।त्रिसप्तकैः स्नग्धरा स्यात्प्रकृतिर्म्नभनैस्त्रियैः ॥३५॥दिगर्कैर्भद्रकं भ्रौ न्रौ नरना गो यथाकृतिः ।नजौ भश्वाश्वललितं जभौ जभलगा भवेत् ॥३६॥मत्ताक्रीडञ्चाष्टबाणदशकैर्मौ तनौ ननौ ।नलौ गुरुश्च विकृतिश्छिन्ना संकृतिरुच्यते ॥३७॥पञ्चाश्वार्कैर्भतौ तन्वी नसभा भनया गणाः ।क्रौञ्चपदा बाणशरवसुशैलैर्भमौ सभौ ॥३८॥नौ नौ गोऽतिकृतिः प्रोक्ता च्छन्दो ह्युत्कृतिरुच्यते ।वस्वीशाश्वैर्ममतनैः स्याद्भुजङ्गविजृम्भितम् ॥३९॥ननरसैर्लगयुक्तैश्च अपवाहाख्यकं यतिः ।गुहैः षड्भी रसैर्बाणैर्मोनाः षट्सगगा गणाः ॥४०॥चण्डवृत्तिप्रपातोऽसौ दण्डको नौ ततोऽगरः ।रफेवृद्धान्तकादस्य व्यालजीमूतकादयः ॥४१॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे समवृत्तलक्षणादिनिरूपणं नाम नवोत्तरद्विशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP