संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः ८५ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः ८५ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ८५ Translation - भाषांतर ॥ब्रह्मोवाच ॥स्नात्वा प्रेतशिलादौ तु वरुणास्थामृतेन च ॥पिण्डं दद्यादिमैर्मन्त्रैरावाह्य च पितॄन्परान् ॥१॥अस्मत्कुले मृता ये च गतिर्येषां न विद्यते ॥आवाहयिष्येतान्सर्वान् दर्भपृष्ठे तिलोदकैः ॥२॥पितृवंशे मृता ये च मातृवंशे च ये मृताः ॥तेषामुद्धरणार्थाये इमं पिण्डं ददाम्यहम् ॥३॥मातामहकुले ये च गतिर्येषां न विद्यते ॥तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥४॥अजातदन्ता ये केचिद्ये च गर्भे प्रपीडिताः ॥तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥५॥बन्धुवर्गाश्च ये केचिन्नामगोत्रविवर्जिताः ॥स्वगोत्रे परगोत्रे वा गतिर्येषां न विद्यते ॥तेषामुद्धरणार्थाय इम पिण्डं ददाम्यहम् ॥६॥उद्बन्धनमृता ये च विषशस्रहताश्च ये ॥आत्मोपघातिनो ये च तेभ्यः पिण्डं ददाम्यहम् ॥७॥अग्निदाहे मृता ये च सिंहव्याघ्रहताश्चये ॥दंष्ट्रिभिः श्रृङ्गिभिर्वापि तेषां पिण्डं ददाम्यहम् ॥८॥अग्निदग्धाश्च ये केचिन्नाग्निदग्धास्तथापरे ॥विद्युच्चौरहता ये च तेभ्यः पिण्डं ददाम्यहम् ॥९॥रौरवे चान्धतामिस्त्रे कालसूत्रे च ये गताः ॥तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥१०॥असिपत्रवने घोरे कुम्भीपाके च ये गताः ॥तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥११॥अन्येषां यातना स्थानां प्रेतलोकनिवासिनाम् ॥तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥१२॥पुशुयोनिं गता ये च पक्षिकीटसरीसृपाः ॥अथवा वृक्षयोनि स्थास्तेभ्यः पिण्डं ददाम्यहम् ॥१३॥असंख्ययातनासंस्था ये नीता यमशासनैः ॥तेषामुद्धरणार्थाय इमं पिंडं ददाम्यहम् ॥१४॥जात्यन्तरसहस्त्रेषु भ्रमन्ति स्वेन कर्मणा ॥मानुष्यं दुर्लभं येषां तेभ्यः पिण्डं ददाम्यहम् ॥१५॥ये बान्धवाऽबान्धवा वा येऽन्यजन्मनि बान्धवाः ॥ते सर्वेतृप्तिमायान्तु पिण्डदानेन सर्वदा ॥१६॥ये केचित्प्रेतरूपेण वर्त्तन्ते पितरो मम ॥ते सर्वे तृप्तिमायान्तु पिण्डदानेन सर्वदा ॥१७॥ये मे पितृकुले जाताः कुले मातुस्तथैव च ॥गुरुश्वशुरबन्धूनां ये चान्ये बान्धवा मृताः ॥१८॥ये मे कुले लुप्तपिण्डाः पुत्त्रदारविवर्जिताः ॥क्रियालो पहता ये च जात्यन्धाः पङ्गवस्तथा ॥१९॥विरूपा आमगर्भाश्च ज्ञाताज्ञाताः कुले मम ॥तेषां पिण्डं मया दत्तमक्षय्यमुपतिष्ठताम् ॥२०॥साक्षिणः सन्तु मे देवा ब्रह्मेशानादयस्तथा ॥मया गयां समासाद्य पितॄणां निष्कृतिः कृता ॥२१॥आगतोऽहं गयां देव ! पितृकार्य्ये गदाधर ॥तन्मे साक्षी भवत्वद्य अनृणोऽहमृणत्रयात् ॥२२॥महानदी ब्रह्मसरोऽक्षयो वटः प्रभासमुद्यन्तमहो ? गयाशिरः ॥सरस्वतीधर्मकधेनुपृष्ठा एते कुरुक्षेत्रगता गयायाम् ॥२३॥इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे गयामाहात्म्यं नाम पञ्चाशीतितमोऽध्यायः ॥८५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP