संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १४९ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १४९ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १४९ Translation - भाषांतर धन्वन्तरिरुवाच ।आशुकारी यतः कासः स एवातः प्रवक्ष्यते ।पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः ॥१॥क्षयायोपेक्षिताः सर्वे बलिनश्चोत्तरोत्तरम् ।तेषां भविष्यतां रूपं कण्ठे कण्डूररोचकः ॥२॥शुष्ककर्णास्यकण्ठत्वं तत्राधोविहितोऽनिलः ।ऊर्ध्वं प्रवृत्तः प्राप्यो रस्तस्मिन्कण्ठे च संसृजन् ॥३॥शिरास्रोतांसि संपूर्य ततोऽङ्गान्युत्क्षिपन्ति च ।क्षिपन्निवाक्षिणी क्लिष्टस्वरः पार्श्वे च पीडयन् ॥४॥प्रवर्तते सवक्रेण भिन्नकांस्योपमध्वनिः ।हृत्पार्श्वेरुशिरः शूलमोहक्षोभस्वरक्षयान् ॥५॥करोति शुष्ककासञ्च महावेगरुजास्वनम् ।सोंगहर्षो कफं शुष्कं कृछ्रान्मुक्त्वाल्पतां व्रजेत् ॥६॥पित्तात्पीताक्षिकत्वं च तिक्तास्यत्वं ज्वरो भ्रमः ।पित्तासृग्वमनं तृष्णा वैस्वर्यं धूमको मदः ॥७॥प्रततं कासवेगे च ज्योतिषामिव दर्शनम् ।कफादुरोऽल्परुङ्मूर्धि हृदयं स्तिमिते गुरु ॥८॥कण्ठे प्रलेपमदजं पीनसच्छर्द्यरोचकाः ।रोमहर्षो धनस्निग्धंश्लेष्मणाञ्च प्रवर्तनम् ॥९॥युद्धाद्यैः साहसैस्तैस्तैः सेवितैरयथाबलम् ।उपस्यन्तः क्षतो वायुः पित्तेनानुगतो बली ॥१०॥कुपितः कुरुते कासं कफं तेन सशोणितम् ।पीतं श्यावञ्च शुष्कञ्च ग्रथितं कुपितं बहु ॥११॥ष्ठीवेत्कण्ठेन रुजता विभिन्नेनैव चोरसा ।सूचीभिरिव तीक्ष्णाभिस्तुद्यमानेन शूलिना ॥१२॥दुः खस्पर्शेन शूलेन भेदपीडाहितापिना ।पर्वभेदज्वरश्वासतृष्णावैस्वर्यकम्पवान् ॥१३॥पारावत इवोत्कूजन्पार्श्वशूली ततोऽस्य च ।कफाद्यैर्वमनं पक्तिबलवर्णञ्च हीयते ॥१४॥क्षीणस्य सासृङ्मूत्रत्वं श्वासपृष्टकटिग्रहः ।षायुप्रधानाः कुपिता धावतो राजयक्ष्मणः ॥१५॥कर्वन्ति यक्ष्मायतने कासं ष्ठीवत्कफं ततः ।पूतिपूयोपमं वीतं मिश्रं हरितलोहितम् ॥१६॥सुप्यते तुद्यत इव हृदयं पचतीव च ।अकस्मादुष्णशीतेच्छा बह्वाशित्वं बलक्षयः ॥१७॥स्निग्धप्रसन्नवक्रत्वं श्रीमद्दर्शननेत्रता ।ततोऽस्य क्षयरूपाणि सर्वाण्याविर्भवन्ति च ॥१८॥इत्येष क्षयजः कास क्षीणानां देहनाशनः ।याप्यौ वा बलिनां तद्वत्क्षतजोऽपि नवौ तु तौ ॥१९॥सिध्येतामपि सामर्थ्यात्साध्यादौ च पृथक्क्रमः ।मिश्रा याप्याश्च ये सर्वे जरसः स्थविरस्य च ॥२०॥कासश्वासक्षयच्छर्दिस्वरसादादयो गदाः ।भवन्त्युपेक्षया यस्मात्तस्मात्तास्त्वरया जयेत् ॥२१॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कासनिदाना नामैकोनपञ्चाशदुत्तरशततमोध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP