संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः ३४ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः ३४ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ३४ Translation - भाषांतर ॥रुद्र उवाच ॥पुनर्देवार्चनं ब्रूहि हृषीकेश गदाधर ॥श्रृण्वतो नास्ति तृप्तिर्मे गदतस्तव पूजनम् ॥१ ॥हरिरुवाच ॥हयग्रीवस्य देवस्य पूजनं कथयामि ते ॥तच्छृणुष्व जगन्नाथो येन विष्णुः प्रतुष्यति ॥२ ॥मूलमन्त्रं महादेव हयग्रीवस्य वाचकम् ॥प्रवक्ष्यामि परं पुण्यं तदादौ श्रृणु शङ्कर ॥३ ॥ॐ सौं क्षौं शिरसे नमः इति प्रणवसंयुतः ॥अयं नवाक्षरोमन्त्रः सर्वविद्याप्रदायकः ॥४ ॥अस्याङ्गानि महादेव ताञ्छृणुष्व वृषध्वज ॥ॐ क्षां हृदयाय नमः ॥ॐ क्षीं शिरसे स्वाहाशिरः प्रोक्तं क्षूं वषट् तथा ॥५ ॥ॐ कारयुक्ता देवस्य शिखा ज्ञेया वृषध्वज ॥ॐ क्षैं कवचाय हुं वै कवचं परिकीर्त्तितम् ॥६ ॥ॐ क्षौं नेत्रत्रयाय वौषट् नेत्रं देवस्य कीर्तितम् ॥ॐ हः अस्त्राय फट् अस्त्रं देवस्य कीर्त्तितम् ॥७ ॥पूजाविधिं प्रवक्ष्यामि तन्मे निगदतः श्रृणु आदौ स्नात्वा तथाचम्य ततो यागगृहं व्रजेत् ॥८ ॥ततः प्रविश्य विधिवत्कुर्य्याद्वं शोषणादिकम् ॥यं क्षौं रमिति बीजैश्च कठिनीकृत्य लमिति ॥९ ॥अण्डमुत्पाद्य च ततः ॐ कारेणैव भेदयेत् ॥अण्डमध्ये हयग्रीवमात्मानं परिचिन्तयेत् ॥१० ॥शङ्खकुन्देन्दुधवलं मृणालरजतप्रभम् ॥गोक्षीरसदृशं तद्वत्सूर्यकोटिसमग्रभम् ॥शङ्खं चक्रं गदां पद्मं धारयन्तं चतुर्भुजम् ॥११ ॥किरीटिनं कुण्डलिनं वनमालासमंन्वितम् ॥सुचक्रं सुकपोलं च पीताम्बरधरं विभुम् ॥१२ ॥भावयित्वा महात्मानं सर्वदेवैः समन्वितम् ॥अङ्गमन्त्रैस्ततो न्यासं मूलमन्त्रेण वै तथा ॥१३ ॥ततश्च दर्शयेन्मुद्रां शङ्खपद्मादिकां शुभाम् ॥ध्यायेद्ध्यात्वार्चयेद्विष्णुं मूलमन्त्रेण शङ्कर ॥१४ ॥ततश्चावाहयेद्रुद्र देवता आसनस्य याः ॥ॐ हयग्रीवासनस्य आगच्छत च देवताः ॥१५ ॥आवाह्य मण्डले तास्तु पूजयेत्स्वस्तिकादिके ॥द्वारे धातुर्विधातुश्च पूजा कार्य्या वृषध्वज ॥१६ ॥समस्तपरिवाराय अच्युताय नम इति ॥अस्य मध्येऽर्चनं कार्य्यं द्वारे गङ्गाञ्च पूजयेत् ॥१७ ॥यमुनां च महादेवीं शङ्खपद्मनिधई तथा ॥गरुडं पूजयेदग्रे मध्ये शक्तिञ्च पूजयेत् ॥१८ ॥आधाराख्यां महादेव ततः कूर्मं समर्चयेत् ॥अनन्तं पृथिवीं पश्चाद्धर्मज्ञाने(नौ) ततोऽर्चयेत् ॥१९ ॥वैराग्यमथ चैश्वर्य्यमाग्नेयादिषु पूजयेत् ॥अधर्माज्ञानावैराग्यानैश्रर्ग्यादींस्तु पूर्वतः ॥२० ॥सत्त्वं रजस्तमश्चैव मध्यदेशेऽथ पूजयेत् ॥नन्दं नालं च पद्मं च मध्ये चैव प्रपूजयेत् ॥२१ ॥अर्कसोमाग्निसंज्ञानां मण्डलानां हि पूजनम् ॥मध्यदेशे प्रकर्त्तव्यमिति रुद्र प्रकीर्त्तितम् ॥२२ ॥विमलोत्कर्षिणी ज्ञाना क्रियायोगे वृषध्वज ॥प्रह्वी सत्या तथेशानानुग्रहौ शक्तयो ह्यमूः ॥२३ ॥पूर्वादिषु च पत्रेषु पूज्याश्च विमलादयः ॥अनुग्रहा कर्णिकायां पूज्या श्रेयोऽर्थिभिर्नरैः ॥२४ ॥प्रणवाद्यैर्नमोऽन्तैश्च चतुर्थ्यन्तैश्च नामभिः ॥मन्त्रैरेभिर्महादेव आसनं परिपूजयेत् ॥२५ ॥स्नानगन्धप्रदानेन पुष्पधूपप्रदानतः ॥दीपनैवेद्यदानेन आसनस्यार्चनं शुभम् ॥२६ ॥कर्त्तव्यं विधिनानेन इति ते हर कीर्त्तितम् ॥ततश्चावाहयेद्देवं हयग्रीवं सुरेश्वरम् ॥२७ ॥वामनासापुटेनैव आगच्छन्तं विचिन्तयेत् ॥आगच्छतः प्रयोगेण मूलमन्त्रेण शङ्कर ॥२८ ॥आवाहनं प्रकर्त्तव्यं देवदेवस्य शङ्खिनः ॥आवाह्यमण्डले तस्य न्यासं कुर्य्यादतन्द्रितः ॥२९ ॥न्यासं कृत्वा च तत्रस्थं चिन्तयेत्परमेश्वरम् ॥हयग्रीवं महादेवं सुरासुरनमस्कृतम् ॥३० ॥इन्द्रादिलोकपालैश्च संयुक्तं विष्णुमव्ययम् ॥ध्यात्वा प्रदर्शयेन्मुद्राः शङ्खचक्रादिकाः शुभाः ॥३१ ॥पाद्यार्घ्याचमनीयानि ततो दद्याच्च विष्णवे ॥स्नापयेच्च ततो देवं पद्मनाभमनामयम् ॥३२ ॥देवं संस्थाप्य विधिवद्वस्त्रं दद्याद्वृषध्वज ॥ततो ह्याचमनं दद्यादुपवीतं ततः शुभम् ॥३३ ॥ततश्च मण्डले रुद्र ध्यायेद्देवं परेश्वरम् ॥ध्यात्वा पाद्यादिकं भूयो दद्याद्देवाय शङ्कर ॥३४ ॥दद्याद्भैरवदेवाय मूलमन्त्रेण शङ्कर ॥ॐ क्षां हृदयाय नमः अनेन हृदयं यजेत् ॥३५ ॥ॐ क्षीं शिरसे नमश्च शिरसः पूजनं भवेत् ॥ॐ क्षूं शिखायै नमश्च शिखामेतेन पूजयेत् ॥३६ ॥ॐ क्षैं कवचाय नमः कवचं परिपूजयेत् ॥ॐ क्षौं नेत्राय नमश्च नेत्रं चानेन पूजयेत् ॥३७ ॥ॐ क्षः अस्त्राय नम इति अस्त्रं चानेन पूजयेत् ॥हृदयं च शिरश्चैव शिखां च कवचं तथा ॥३८ ॥पूर्वादिषु प्रदेशेषु ह्येतास्तु परिपूजयेत् ॥कोणेष्वस्त्रं यजेद्रुद्र नेत्रं मध्यै प्रपूजयेत् ॥३९ ॥पूजयेत्परमां देवीं लक्ष्मीं लक्ष्मीप्रदां शुभाम् ॥शंखं पद्मं तथा चक्रं गदां पूर्वादितोऽर्चयेत् ॥४० ॥खड्गं च मुसलं पाशमंकुशं सशरं धनुः ॥पूजयेत्पूर्वतो रुद्र एभिर्मन्त्रैः स्वनामकैः ॥४१ ॥श्रीवत्सं कौस्तुभं मालां तथा पीताम्बरं शुभम् ॥पूजयेत्पूर्वतो रुद्र शंखचक्रगदाधरम् ॥४२ ॥ब्रह्माणं नारदं सिद्धं गुरुं परगुरुं तथा ॥गुरोश्च पादुके तद्वत्परमस्य गुरोस्तथा ॥४३ ॥इन्द्रं सवाहनं चाथ परिवारयुतं तथा ॥अग्निं यमं निर्ऋतिं च वरुणं वायुमेव च ॥४४ ॥सोममीशानमेवं वै ब्रह्माणं परिपूजयेत् ॥पूर्वादिकोर्ध्वपर्य्यन्तं पूजयेद्वृषभध्वज ॥४५ ॥वज्रं शक्तिं तथा दण्डं खङ्गं पाशं ध्वजं गदाम् ॥त्रिशूलं चक्रपद्मे च आयुधान्यथ पूजयेत् ॥४६ ॥विष्वक्सेनं ततो देवमैशान्यां दिशि पूजयेत् ॥एभिर्मन्त्रैर्नमोऽन्तैश्च प्रणवाद्यैर्वृषध्वज ॥४७ ॥पूजा कार्य्या महादेव ह्यनन्तस्य वृषध्वज ॥देवस्य मूलमन्त्रेण पूजा कार्य्या वृषध्वज ॥४८ ॥गन्धं पुष्पं तथा धूपं दीपं नैवेद्यमेव च ॥प्रदक्षिणं नमस्कारं जप्यं तस्मै समर्पयेत् ॥४९ ॥स्तुवीत चान्या स्तुत्या प्रणवाद्यैर्वृषध्वज ॥ॐ नमो हयशिरसे विद्याध्यक्षाय वै नमः ॥५० ॥नमो विद्यास्वरूपाय विद्यादात्रे नमोनमः ॥नमः शान्ताय देवाय त्रिगुणायात्मने नमः ॥५१ ॥सुरासुरनिहन्त्रे च सर्वदुष्टविनाशिने ॥सर्वलोकाधिपतये ब्रह्मरूपाय वै नमः ॥५२ ॥नमश्चेश्वरवन्द्याय शङ्कचक्रधारय च ॥नम आद्याय दांताय सर्वसत्त्वहिताय च ॥५३ ॥त्रिगुणायागुणायैव ब्रह्मविष्णुस्वरूपिणे ॥कर्त्रे हर्त्रे सुरेशाय सर्वगाय नमो नमः ॥५४ ॥इत्येवं संस्तवं कृत्वा देवदेवं विचिन्तयेत् ॥हृत्पद्मे विमले रुद्र शङ्खचक्रगदाधरम् ॥५५ ॥सूर्यकोटिप्रतीकाशं सर्वावयवसुन्दरम् ॥हयग्रीवोमहीशेशं परमात्मानमव्ययम् ॥५६ ॥इति ते कथिता पूजा हयग्रीवस्य शङ्कर ॥यः पठेत्परया भक्त्या स गच्छेत्परमं पदम् ॥५७ ॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे हयग्रीवपूजाविधिर्नाम चतुस्त्रिंशोऽध्यायः ॥३४ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP