संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २६

आचारकाण्डः - अध्यायः २६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
अनन्तरं करन्यासः ॥
विद्याकरी शुद्धिः कार्य्या ॥
पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्य्यात् ॥

कौं कनिष्ठायै नमः ॥
नौं अनामिकायै नमः ॥
मौं मध्यमायै नमः ॥
तौं तर्जन्यै नमः ॥
अं अंगुष्ठायै नमः ॥
लां करतलायै नमः ॥
वां करपृष्ठायै नमः ॥१ ॥

अथ देहन्यासः ॥
स्मंस्मं मणिबन्धाय नमः ॥
ऐं ह्रीं श्रीं करास्फालाय नमः ॥
महातेजोरूपं हुंहुंकारेण करास्फालनं कुर्य्यात् ॥२ ॥

ऐं ह्रीं श्रीं ह्रीं स्फैं नमो भगवते स्फैं कुब्जीकायै नमः ॥
ह्रं ह्रीं ह्रौं ङञणनमे अघोरामुखि ह्रां ह्रीं किलिकिलि विच्चे स्थौल्यक्रोशी ह्रीं ह्रीं श्रीं ऐं नमो भगवते उर्द्ध्ववक्त्राय नमः ॥
स्फौं कुब्जिकायै पूर्ववक्त्राय नमः ॥
ह्रीं श्रीं ह्रीं ङ़ञणनमे दक्षिणवक्त्राय नमः ॥
ॐ ह्रीं श्रीं किलिकिलि पश्चिमवक्त्राय नमः ॥
ॐ अखोरमुखि उत्तरवक्त्राय नमः ॥
ॐ नमो भगवते हृदयाय नमः क्षौं (क्षें ऐं) कुब्जिकायै शिरसे स्वाहा ॥
ह्रीं क्रीं ह्रीं आं ङ ञ ण नमे शिखायै वषट् ॥
अघोरामुखि कवचाय हुं ॥
हैं हैं ईं नेत्रत्रयाय वौषट् ॥
किलिकिलि विच्चे अस्त्राय फट् ॥३ ॥

ऐं ह्रीं श्रीं अखण्डमण्डलाकारमहाशूलमण्डलमाय नमः ॥ ऐं ह्रीं श्रीं वायुमण्डलाय नमः ॥
ऐं ह्रीं श्रीं सोममण्डलाय नमः ॥ ऐं ह्रीं श्रीं महाकुलबोधावलिमण्डलाय नमः ॥
ऐं ह्रीं श्रीं महाकौलमण्डलाय नमः ॥ ऐं ह्रीं श्रीं गुरुमण्डलाय नमः ॥
ऐं ह्रीं श्रीं साममण्डलाय नमः ॥ ऐं ह्रीं श्रीं समग्र सिद्ध योगीनीपीठापपीठ क्षेत्रेपक्षेत्रमहासन्तानमण्डलाय नमः ॥
एवं मण्डलानां द्वादशकं क्रमेण पूज्यम् ॥४ ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे आचारकाण्डे करन्यासादिनिरूपणं नाम षड्‌विंशोऽध्यायः ॥२६ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP