संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः ४९ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः ४९ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ४९ Translation - भाषांतर ॥ ब्रह्मोवाच ॥सर्गादिकृद्धरिश्चैव पूज्यः स्वायम्भुवादिभिः ॥विप्राद्यैः स्वेन धर्मेण तद्धर्मं व्यास ! वै श्रृणु ॥१ ॥यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहः ॥अध्यापनञ्चाध्ययनं षट् कर्माणिद्विजोत्तमे ॥२ ॥दानमध्ययनं यज्ञो धर्मः क्षत्त्रियवैश्ययोः ॥दण्डस्तस्य कृषिर्वैश्यस्य शस्यते ॥३ ॥शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् ॥कारुकर्म तथाऽऽजीवोपाकयज्ञोऽपि धर्मतः ॥४ ॥भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च ॥सन्ध्याकर्माग्निकार्य्यञ्च धर्मोऽयं ब्रह्मचारिणः ॥५ ॥सर्वेषामाश्रमाणां च द्वैविध्यं तु चतुर्विधम् ॥ब्रह्मचार्य्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥६ ॥योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ॥उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥७ ॥अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् ॥गृहस्थस्य समासेन धर्मोऽयं द्विजसत्तम ! ॥८ ॥उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् ॥कुटुम्बभरणे युक्तः साधकोऽसौ गृही भवेत् ॥९ ॥ऋणानि त्रीण्यपाकृत्य त्यक्त्वा भार्य्याधनादिकम् ॥एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥१० ॥भूमौ मूलफलाशित्वं स्वाध्यायस्तप एव च ॥संविभागो यथान्यायं धर्मोऽयं वनवासिनः ॥११ ॥तपस्तप्यति योऽरण्ये यजेद्देवाञ्जुहोति च ॥स्वाध्याये चैव निरतो वनस्थस्तापसोत्तमः ॥१२ ॥तपसा कर्शितोऽत्यर्थं यस्तु ध्यानपरो भवेत् ॥सन्यासी स हि विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥१३ ॥योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः ॥ज्ञानाय वर्त्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥१४ ॥यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः ॥सम्यक् चन्दनम् सम्पन्नः स योगी भिक्षुरुच्यते ॥१५ ॥भैक्ष्यं श्रुतं च मौनित्वं तपो ध्यानं विशेषतः ॥सम्यक् च ज्ञानवैराग्यं धर्मोऽयं भिक्षुके मतः ॥१६ ॥ज्ञानसन्यासिनः केचिद्वेदसन्यासिनोऽपरे ॥कर्मसन्यासिनः केचित्त्रिविधः पारमेष्ठिकः ॥१७ ॥योगी च त्रिविधो ज्ञेयो भौतिकः क्षत्त्र एवं च ॥तृतीयोऽन्त्याश्रमी प्रोक्तो योगमूर्त्तिंसमास्थितः ॥१८ ॥प्रथमा भावना पूर्वे मोक्षे त्वक्ष(दुष्क) रभावना ॥तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥१९ ॥धर्मात्संजायते मोक्षो ह्यर्थात्कामोऽभिजायते ॥प्रवृत्तिश्च निवृत्तिश्च द्विविधं कर्म वैदिकम् ॥२० ॥ज्ञानं पूर्वं निवृत्तं स्यात्प्रवृत्तं चाग्निदेवकृत् ॥क्षमा दमो दया दानमलोभा (भो) भ्यास एव च ॥२१ ॥आर्जवं चान्सूया च तीर्थानुसरणं तथा ॥सत्यं संतोष आस्तिक्यं तथा चेन्द्रियनिग्रहः ॥२२ ॥देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥अहिंसा प्रियवादित्वमपैशुन्यमरूक्षता ॥२३ ॥एते आश्रमिका धर्माश्चतुर्वर्ण्यं ब्रवीम्यतः ॥प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ॥२४ ॥स्थानमैन्द्रं क्षत्त्रियाणां संग्रामेष्वपलायिनाम् ॥वैश्यानां मारुतं स्थानं स्वधरममनुवर्त्तताम् ॥२५ ॥गान्धर्वं शूद्रजातीनां परिचारे च वर्त्तताम् ॥अष्टाशीतिसहस्त्राणामृषीणामूर्द्ध्वरेतसाम् ॥२६ ॥स्मृतं तेषां तु यत्स्थानं तदेव वन (गुरु) वासिनाम् ॥सप्तर्षोणां तु यत्स्थानं स्थानं तद्वै वनौकसाम् ॥२७ ॥यतीनां यतचित्तानां न्यासिनामूर्द्ध्वरेतसाम् ॥आनन्दं ब्रह्म तत्स्थानं यस्मान्नावर्त्तते मुनिः ॥२८ ॥योगिनाममृतस्थानं व्योमाख्यं परमाक्षरम् ॥आनन्दमैश्वरं यस्मान्मुक्तो नावर्त्तते नरः ॥२९ ॥मुक्तिरष्टाङ्गविज्ञानात्संक्षेपात्तद्वदे श्रृणु ॥यमाः पञ्च त्वहिंसाद्या अहिंसा प्राण्यहिंसनम् ॥३० ॥सत्यं भूतहितं वाक्यमस्तेयं स्वाग्रहं परम् ॥अमैथुनं ब्रह्मचर्य्यं सर्वत्यागोऽपरिग्रहः ॥३१ ॥नियमाः पञ्च सत्याद्या बाह्यमाभ्यन्तरं द्विधा ॥शौचं तुष्टिश्च सन्तोषस्तपश्चोंद्रियनिग्रहः ॥३२ ॥स्वाध्यायः स्यान्मन्त्रजापः प्रणिधानं हरेर्यजिः ॥आसनं पद्मकाद्युक्तं प्राणायामो मरुज्जयः ॥३३ ॥मन्त्रध्यान तो गर्भो विपरीतो ह्यगर्भकः ॥एवं द्विधा त्रिधाप्युक्तं पुरणात्पूरकः स च ॥३४ ॥कुम्भको निश्चलत्वाच्च रेचनाद्रेचकस्त्रिधा ॥लघुर्द्वादशमात्रः स्याच्चतुर्विंशतिकः परः ॥३५ ॥षट्त्रिंशन्मात्रिकः श्रेष्ठः प्रत्याहारश्च रोधनम् ॥ब्रह्मात्मचिन्ता ध्यानं स्याद्धारणा मनसो धृतिः ॥३६ ॥अहं ब्रह्मेत्यवस्थानं समाधिर्ब्रह्मणः स्थितिः ॥अहमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकम् ॥३७ ॥ब्रह्म विज्ञानमानन्दः स तत्त्वमसि केवलम् ॥अहं ब्रह्मास्म्यहं ब्रह्म अशरीरमानिन्द्रियम् ॥३८ ॥अहम्मनोबुद्धिमहदहङ्कारादिवर्जितम् ॥जाग्रत्स्वप्नसुषुप्त्यादियुक्तज्योतिस्तदीयकम् ॥३९ ॥नित्यं शुद्धं बुद्धमुक्तं सत्यमानन्दमद्वयम् ॥योऽसावादित्यपुरुषः सोऽसावहमखण्डितम् ॥इति ध्यायन्विमुच्येत् ब्राह्मणो भवबन्धनात् ॥४० ॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वर्णआश्रमधर्मनिरूपणं नामैकोनपञ्चाशत्तमोध्यायः ॥४९ ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP