संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः ७१ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः ७१ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः ७१ Translation - भाषांतर ॥सूत उवाच ॥दानवाधिपतेः पित्तमादाय भुजगाधिपः ॥द्विधा कुर्वन्निव व्योम सत्वरं वासुकिर्ययौ ॥१॥स तदा स्वशिरोरत्नप्रभादीप्ते नभोऽम्बुधौ ॥राजतः स महानेकः खण्डसेतुरिवाबभौ ॥२॥ततः पक्षनिपातेन संहरन्निव रोदसी ॥गरुत्मान्पन्नगेन्द्रस्य प्रहर्त्तुमुपचक्रमे ॥३॥सहसैव मुमोच तत्फणीन्द्रः सुरसाभ्यक्ततुरुष्क (रष्क) पादपायाम् ॥कलिकाघनगन्धवासिता यां वरमाणिक्यगिरेरुपत्यकायाम् ॥४॥तस्य प्रपातसमनन्तरकालमेव तद्वद्वरालयमतीत्य रमासमीपे ॥स्थानं क्षितेरुपपयोनिधितीरलेखंयां वरमाणिक्यगिरेरुपत्यकायाम् ॥५॥तत्रैव किञ्चित्पततस्तु पित्तादुपेत्य जग्राह ततो गरुत्मान् ॥मूर्च्छापरीतः सहसैव घोणारन्ध्रद्वयेन प्रमुमोच सर्वम् ॥६॥तत्राकठोरशुककण्ठशिरीषपुष्पखद्योतपृष्ठचरशाद्वलशैवलानाम् ॥कल्हारशष्पकभुजङ्गभुजाञ्च पत्रप्राप्तत्विषो मरकताः शुभदा भवन्ति ॥७॥तद्यत्र भोगीन्द्रभुजाभियुक्तं पपात पित्तं दितिजाधिपस्य ॥तस्याकरस्यातितरां स देशो दुः खोपलभ्यश्च गुणैश्च युक्तः ॥८॥तस्मिन्मरकतस्थाने यत्किञ्चिदुपजायते ॥तत्सर्वं विषरोगाणां प्रशमाय प्रकीर्त्त्यते ॥९॥सर्वमन्त्रौषधिगणैर्यन्न शक्यं चिकित्सितुम् ॥महाहिदंष्ट्राप्रभवं विषं तत्तेन शाम्यति ॥१०॥अन्यदप्याकरे तत्र यद्दोषैरुपवर्जितम् ॥जायते तत्पवित्राणामुत्तमं परिकीर्त्तितम् ॥११॥अत्यन्तहरितवर्णं कोमलमर्चिर्विभेदजटिलं च ॥काञ्चनचूर्णस्यान्तः पूर्णमिव लक्ष्यते यच्च ॥१२॥युक्तं संस्थानगुणैः समरागं गौरवेण न विहीनम् ॥सवितुः करसंस्पर्शाच्छुरयति सर्वाश्रमं दीप्त्या ॥१३॥हित्वा च हरितभावं यस्यान्तर्विनिहिता भवेद्दीप्तिः ॥अचिरप्रभाप्रभाहतनवशाद्वलसन्निभा भाति ॥१४॥यच्च मनसः प्रसादं विदधाति निरीक्ष्यमतिमात्रम् ॥तन्मरकतं महागुणमिति रत्नविदां मनोवृत्तिः ॥१५॥वर्णस्याति विभुत्वाद्यस्यान्तः स्वच्छकिरणपरिधानम् ॥सान्द्रस्निग्धविशुद्धं कोमलबर्हिप्रभादिसमकान्ति ॥१६॥वर्णोज्ज्वलया कान्त्या सान्द्राकारो विभासया भाति ॥तदपि गुणवत्संज्ञामाप्नोति हि यादृशी पूर्वम् ॥१७॥शबलकठोरमलिनं रूक्षं पाषाणकर्करोपेतम् ॥दिग्धं शिलाजतुना मरकतमेवंविधं विगुणम् ॥१८॥यत्सन्धिशोषितं रत्नमन्यन्मरकताद्भवेत् ॥श्रेयस्कामैर्न तद्धार्य्यं क्रेतव्यं वा कथञ्चन ॥१९॥भल्लातकी पुत्रिका च तद्वर्णसमयोगतः ॥मणेर्मरकतस्यैते लक्षणीया विजातयः ॥२०॥क्षौमेण वाससा मृष्टा दीप्तिं त्यजति पुत्रिका ॥लाघवेनैव काचस्य शक्या कर्त्तुं विभावना ॥२१॥कस्यचिदनेकरूपैर्मरकतमनुगच्छतोऽपि गुणवर्णैः ॥भल्लातकस्यस्वनात्तु वैषम्यमुपैति वर्णस्य ॥२२॥वज्राणि मुक्ताः सन्त्यन्ये ये च केचिद्द्विजातयः ॥तेषां नाप्रतिबद्धानां भा भवत्यूर्द्ध्वगामिनी ॥२३॥ऋजुत्वाच्चैव केषाञ्चित्कथञ्चिदुपजायते ॥तिर्य्यगालोच्यमानानां सद्यश्चैव प्रणश्यति ॥२४॥स्नानाचमनजप्येषु रक्षामन्त्रक्रियाविधौ ॥ददद्भिर्गोहिरण्यानि कुर्वद्भिः साधनानि च ॥२५॥दैवपित्र्यातिथेयेषु गुरुसंपूजनेषु च ॥बाध्यमानेषु विविधैर्दोषजातैर्विषोद्भवैः ॥२६॥दौषैर्होनं गुणैर्युक्तं काञ्चनप्रतियोजितम् ॥संग्रामे विचरद्भिश्च धार्य्यं मरकतं बुधैः ॥२७॥तुलया पद्मरागस्य यन्मूल्यमुपजायते ॥लभतेऽभ्यधिकं तस्माद्गुणैर्मरकतं युतम् ॥२८॥तथा च पद्मरागाणां दोषैर्मूल्यं प्रहीयते ॥ततोऽस्याप्यधिका हानिर्दोषैर्मरकते भवेत् ॥२९॥इति श्रीगारुडे महापुराणे पुर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मरकतपरीक्षणं नामैकसप्ततितमोऽध्यायः ॥७१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP