संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १९४ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १९४ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १९४ Translation - भाषांतर हरिरुवाच ।सर्वव्याधिहरं वक्ष्ये वैष्णवं कवचं शुभम् ।येन रक्षा कृता शम्भोर्दैत्यान्क्षपयतः पुरा ॥१॥प्रणम्य देवमीशानमजं नित्यमनामयम् ।देवं सर्वेश्वरं विष्णुं सर्वव्यापिनमव्ययम् ॥२॥बध्नाम्यहं प्रतिसरं नमस्कृत्य जनार्दनम् ।अमोघाप्रतिमं सर्वं सर्वदुः खनिवारणम् ॥३॥विष्णुर्मामग्रतः पातु कृष्णो रक्षतु पृष्ठतः ।हरिर्मे रक्षतु शिरो हृदयञ्च जनार्दनः ॥४॥मनो मम हृषीकेशो जिह्वां रक्षतु केशवः ।प्रातु नेत्रे वासुदेवः श्रोत्रे सङ्कर्षणो विभुः ॥५॥प्रद्युम्नः पातु मे घ्राणमनिरुद्धस्तु चर्म च ।वनमाली गलस्यान्तं श्रीवत्सो रक्षतामधः ॥६॥पार्श्वं रक्षतु मे चक्रं वामं दैत्यनिवारणम् ।दक्षिणन्तु गदा देवी सर्वासुरनिवारिणी ॥७॥उदरं मुसलं पातु पृष्ठं मे पातु लाङ्गलम् ।ऊर्ध्वं रक्षतु मे शार्ङ्गं जङ्घे रक्षतु नन्दकः ॥८॥पार्ष्णो रक्षतु शङ्खश्च पद्मं मे चरणावुभौ ।सर्वकार्यार्थसिद्ध्यर्थं पातु मां गरुडः सदा ॥९॥वराहो रक्षतु जले विषमेषु च वामनः ।अटव्यां नरसिंहश्च सर्वतः पातु केशवः ॥१०॥हिरण्यगर्भो भगवान्हिरण्यं मे प्रयच्छतु ।सांख्याचार्यस्तु कपिलो धातुसाम्यं करोतु मे ॥११॥श्वेतद्वीपनिवासी च श्वेतद्वीपं नयत्वजः ।सर्वान्सूदयतां शत्रून्मधुकैटभमर्दनः ॥१२॥सदाकर्षतु विष्णुश्च किल्बिषं मम विग्रहात् ।हंसो मत्स्यस्तथा कूर्मः पातु मां सर्वतोदिशम् ॥१३॥त्रिविक्रमस्तु मे देवः सर्वपापानि कृन्ततु ।तथा नारायणो देवो बुद्धिं पालयतां मम ॥१४॥शेषो मे निर्मलं ज्ञानं करोत्वज्ञाननाशनम् ।वडवामुखो नाशयतां कल्मषं यत्कृतं मया ॥१५॥पद्भ्यां ददातु परमं सुखं मूर्ध्नि मम प्रभुः ।दत्तात्रेयः प्रकुरुतां सपुत्रपशुबान्धवम् ॥१६॥सर्वानरीन्नाशयतु रामः परशुना मम ।रक्षोघ्नस्तु दशरथिः पातु नित्यं महाभुजः ॥१७॥शत्रीन्हलेन मे हन्याद्रामो यादवनन्दनः ।प्रलम्बकेशिचाणूरपूतनाकंसनाशनः ।कृष्णस्य यो बालभावः स मे कामान्प्रयच्छतु ॥१८॥अन्धकारतमोघोरं पुरुषं कृष्णषिङ्गलम् ।पश्यामि भयसन्त्रस्तः पाशहस्तमिवान्तकम् ॥१९॥ततोऽहं पुण्डरीकाक्षमच्युतं शरणं गतः ।धन्योऽहं निर्भयो नित्यं यस्य मे भगवान्हरिः ॥२०॥ध्यात्वा नारायणं देवं सर्वोपद्रवनाशनम् ।वैष्णवं कवचं बद्ध्वा विचरामि महीतले ॥२१॥अप्रधृष्योऽस्मि भूतानां सर्वदेवमयो ह्यहम् ।स्मरणाद्देवदेवस्य विष्णोरमिततेजसः ॥२२॥सिद्धिर्भवतु मे नित्यं यथामन्त्रमुदाहृतम् ।यो मां पश्यति चक्षुर्भ्यां यञ्चः पश्यामि चक्षुषा ।सर्वेषां पापदुष्टानां विष्णुर्बध्नातु चक्षुषी ॥२३॥वासुदेवस्य यच्चक्रं तस्य चक्रस्य ये त्वराः ।ते हि च्छिन्दन्तु पापान्मे मम हिंसन्तु हिंसकान् ॥२४॥राक्षसेषु पिशाचेषु कान्तारेष्वटवीषु च ।विवादे राजमार्गेषु द्यूतेषु कलहेषु च ॥२५॥नदीसन्तारणे घोरे संप्राप्ते प्राणसंशये ।अग्निचौरनिपातेषु सर्वग्रहनिवारणे ॥२६॥विद्युत्सर्पविषोद्वेगे रोगे वै विघ्नसङ्कटे ।जप्यमेतज्जपेन्नित्यं शरीरे भयमागते ॥२७॥अयं भगवतो मन्त्रो मन्त्राणां परमो महान् ।विख्यातं कवचं गुह्यं सर्पपापप्रणाशनम् ।स्वमायाकृतिनिर्माणं कल्पान्तगहनं महत् ॥२८॥अनाद्यन्त ! जगद्बीज ! पद्मनाभ ! नमोऽस्तु ते ।ओं कालाय स्वाहा । ओं कालपुरुषाय स्वाहा । ओं कृष्णाय स्वाहा ।ओं कृष्णरूपाय स्वाहा । ओं चण्डाय स्वाहा । ओं चण्डरूपाय स्वाहा ।ओं प्रचण्डाय स्वाहा । ओं प्रचणरूपाय स्वाहा । ओं सर्वाय स्वाहा ।ओं सर्वरूपाय स्वाहा । ओं नमो भुवनेशाय त्रिलोकधात्रे इह विटि सिविटि सिविटि स्वाहा। ओं नमः अयोखेतये ये ये संज्ञापय दैत्यदानवयक्षराक्षसभूतपिशाचकूष्माण्डान्तापस्मारकच्छर्दनदुद्धर्राणामेकाहिकद्व्याहिकत्र्याहिकचातुर्थिकमौहूर्तिकदिनज्वररात्रिज्वरसन्ध्याज्वरसर्वज्वरादीनां लूताकीटकण्टकपूतनाभुजङ्गस्थावरजङ्गमविषादी नामिदं शरीरं मम पथ्यं त्वं कुरु स्फुट स्फुट स्फुट प्रकोट लफट विकटदंष्ट्र पूर्वतो रक्षतु ओं है है है है दिनकरसहस्रकालसमाहतो जय पश्चिमतो रक्ष ओं निवि निवि प्रदीप्तज्वलनज्वालाकार महाकपिल उत्तरतो रक्ष ओं विलि विलि मिलि मिलि गरुडि गरुडि गौरीगान्धारीविषमोहविषमविषमां महोहयतु स्वाहा दक्षिणतो रक्ष मां पश्य सर्वभूतभयोपद्रवेभ्यो रक्ष रक्ष जय जय विजय तेन हीयते रिपुत्रासाहङ्कृतवाद्यतो भयनुदभयतोऽभयं दिशतुच्युतं ।तदुदरमखिलं विशन्तु युगपरिवर्तसहस्रसंख्येयोऽस्तंहंसमिव प्रविशन्ति रश्मयः ।वासुदेवसङ्कर्षणप्रद्युम्नाश्चानिरुद्धकः ।सर्वज्वरान्ममघ्नन्तु विष्णुर्नारायणो हरिः ॥२९॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे वैष्णवकवचकथनं नाम चतुर्नवत्युत्तरशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP