संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १४३

ब्रह्मपुराणम् - अध्यायः १४३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


सिद्धतीर्थवर्णनम्
ब्रह्मोवाच
सिद्धतीर्थमिति ख्‌यातं यत्र सिद्धेश्वरो हरः ।
तस्य प्रभावं वक्ष्यामि सर्वसिद्धिकरं नृणाम् ॥१॥

पुलस्त्यवंशसंभूतो रावणो लोकरावणः ।
दिशो विजित्य सर्वाश्च सोमलोकमजीगमत् ॥२॥

सोमेन सह योत्स्यन्तं दशास्यमहामब्रवम् ।
मन्त्रं दास्ये निवर्तस्व सोमयुद्धाद्दशानन ॥३॥

इत्युक्त्वाऽष्टोत्तरं मन्त्रं शतनामभिरन्वितम् ।
शिवस्य राक्षसेन्द्राय प्रादां नारद शान्तये ॥४॥

निःश्रीकाणां विपन्नानां नानाक्लेशजुषां नृणाम् ।
शरणं शिव एवात्र संसारेऽन्यो न कश्चन ॥५॥

ततो निवृत्तः स ह मन्त्रियुक्तस्तत्सोमलोकाज्जयमाप्य रक्षः ।
स पुष्पकारूढगतिः सगर्वो, लोकान्पुनः प्राप जवाद्दशास्यः ॥६॥

स प्रेक्षमाणो दिवमन्तरिक्षं, भुवं च नागांश्च गजांश्च विप्रान् ।
आलोकयामास नगं महान्तं, कैलासमावास उमापतेर्यः । १४३.७॥

दृष्ट्वा स्मयोत्फुल्लदृगद्रिराजं, स मन्त्रिणौ रावण इत्युवाच ॥८॥

रावण उवाच
को वा गिरावत्र वसेन्महात्मा, गिरिं नयाम्येनमथाधि भूमेः ।
लङ्कागतोऽयं गिरिराशु शोभां, लङ्काऽपि सत्यं श्रियमातनोति ॥९॥

ब्रह्मोवाच
इत्थं वचो राक्षसमन्त्रिणौ तौ, निशम्य रक्षोधिपतेश्च भावम् ।
न युक्तमित्यूचतुरिष्टबुद्ध्या, निशाचरस्तद्वचनं न मेने ॥१०॥

संस्थाप्य तत्पुष्पकमाशु रक्षः, पुप्लाव कैलासिरेश्च मूले ।
हिन्दोलयामास गिरिं दशास्यो, ज्ञात्वा भवः कृत्यमिदं चकार ॥११॥

जित्वा दिगीशांश्च सगर्वितस्य, कैलासमान्दोलयतः सुरारेः ।
अङ्गुष्ठकृत्यैव रसातलादिलोकांश्च यातस्य दशाननस्य ॥१२॥

आलूनकायस्य गिरं निशम्य, विहस्य देव्या सह दत्तमिष्टम् ।
तस्मै प्रसन्नः कुपितोऽपि शंभुरयुक्तदातेति न शंशयोऽत्र ॥१३॥

ततोऽयमावाप्य वरान्सुवीरो, भवप्रसादात्कुसुमं जगाम ।
गच्छन्स लङ्कां भवपूजनाय, गङ्गामगाच्छेभुजटाप्रसूताम् ॥१४॥

संपूजयित्वा विविधैश्च मन्त्रैर्गङ्गाजलैः शंभुमदीनसत्त्वः ।
असिं स लेभे शशिखण्डभूषात्सिद्धिं च सर्वर्धिमभीप्सितां च ॥१५॥

मद्दत्तमन्त्रं शशिरक्षणाय, स साधयामास भवं प्रपूज्य ।
सिद्धे तु मन्त्रे पुनरेव लङ्कामयात्स रक्षोधिपतिः स तुष्टः ॥१६॥

ततः प्रभृत्येतदतिप्रभावं, तीर्थं महासिद्धिदमिष्टदं च ।
समस्तपापौघविनाशनं च, सिद्धैरशेषैः परिसेवितं च ॥१७॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सिद्धतीर्थाद्यष्टोत्तरशततीर्थवर्णनं नाम त्रिचत्वारिंशदधिकशततमोऽध्यायः ॥१४३॥

गौतमीमाहात्म्ये चतुःसप्ततितमोध्यायः ॥७४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP