संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १७२

ब्रह्मपुराणम् - अध्यायः १७२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


ब्रह्मोवाच
सामुद्रं तीर्थमाख्यं सर्वतीर्थफलप्रदम् ।
तस्य स्वरूपं वक्ष्यामि श्रृणु नारद तन्मनाः ॥१॥

विसृष्टा गौतमेनासौ गङ्गा पापप्रणाशनी ।
लोकानामुपकारार्थं प्रायात्पूर्वार्णवं प्रति ॥२॥

आगच्छन्ती देवनदी कमण्डलूधृता मया ।
शिरसा च धृता देवी शंभुना परमात्मना ॥३॥

विष्णुपादात्प्रसूतां तां ब्राह्मणेन महात्मना ।
आनीनां मर्त्यभवनं स्मरणादघनाशनीम् ॥४॥

गुरोर्गुरुतमां सिन्धुर्दुष्ट्‌वा कृत्यमचिन्तयत् ।
या वन्द्य जगतामीशा ब्रह्मेशाद्यैर्नमस्कृता ॥५॥

तामहं प्रतिगच्छेयं नो चेत्स्याद्धर्मदूषणम् ।
आगच्छन्तं महात्मानं यो मोहान्नोपतिष्ठते ॥६॥

न तस्य कोऽपि त्राताऽस्ति पापिनो लोकयोर्द्वयोः ।
एवं विमृश्य रत्नेशो मूर्तिमान्विनयान्वितः ॥
कृताञ्जलिपुटो गङ्गामाहेदं सारितांपतिः ॥७॥

सिन्धुरुवाच
रसातलगतं वापि पृथिव्यां यन्नभस्तले ।
तन्मामेवात्र विशतु नाहं वक्ष्यामि किंचन ॥८॥

मयि रत्नानि पीयूषं पर्वता राक्षसासुराः ।
एतानप्यखिलानन्यान्भीमान्संधारयाम्यहम् ॥९॥

ममान्तः कमलायुक्तो विष्णुः स्वपिति नित्यदा ।
ममाशक्यं न किमपि विद्यते सचराचरे ॥१०॥

महत्यभ्यागते कुर्यात्प्रत्युत्थानं न यो मदात् ।
स धर्मादिपरिभ्रष्टो निरयं तु समाप्नुयात् ॥११॥

न तान्मे बिभ्रतः खेदो विनाऽगस्त्यपराभवात् ।
किं तु त्वं गौरवेणैषामतिरिक्ता ततस्त्वहम् ॥१२॥

ब्रवीमि देवि गङ्गे मां त्वं साम्यात्संगता भव ।
नैकरूपामहं शक्तः संगन्तुं बहुधा यदि ॥१३॥

सङ्गमेष्यसि देवी त्वं संगच्छेऽहं न चान्यथा ।
गङ्गे समेष्यसि यदि बहुधा तद्विचारये ॥१४॥

ब्रह्मोवाच
तमेवंवादिनं सिन्धुमपामीशं तदाऽब्रवीत् ।
गङ्गा सा गौतमी देवी कुरु चैतद्वचो मम ॥१५॥

सप्तर्षीणां च या भार्या अरुन्धतिपुरोगमाः ।
भर्तृभिः सहिताः सर्वा आनय त्वं तदा त्वहम् ॥१६॥

अल्पभूता भविष्यामि ततः स्यं तव संगता ।
तथेत्युक्त्वा सप्तर्षीणां भार्याभिर्ऋ(श्चऋ)षिभिर्वृतः(ताः) ॥१७॥

आनयामास तां(ता)देवी सप्तधा सा व्याभज्यत ।
सा चेयं गौतमी गङ्गा सप्तधा सागरं गता ॥१८॥

सप्तर्षीणां तु नाम्ना तु सप्त गङ्गास्ततोऽभवन् ।
तत्र स्नानं च दानं च श्रवणं पठनं तथा ॥१९॥

स्मरणं चापि यद्‌भक्त्या सर्वकामप्रदं भवेत् ।
नास्मादन्यत्परं तीर्थं समुद्राद्‌भुवनत्रये ॥
पापहानौ भुक्तितमुक्तिप्राप्तौ च मनसो मुदे ॥२०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सप्तधागोदावरीसमुद्रगमनवर्णनं नाम द्विसप्तत्यधिकशततमोऽध्यायः ॥१७२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP