संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ७३

ब्रह्मपुराणम् - अध्यायः ७३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ त्रिसप्ततितमोऽध्यायः
बलिप्रशंसावर्णनम्
नारद उवाच
कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी ।
यथा मर्त्यं गता नाथ तन्मे विस्तरतो वद ॥१॥

बलिर्नाम महादैत्यो देवारिरपराजितः ।
धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥२॥

गुरुभक्त्या च सत्येन वीर्येण च बलेन च ।
त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥३॥

तस्यर्द्धिमुन्नतां दृष्ट्वा देवाश्चिन्तापरायणाः ।
मिथः समूचुरमरा जेष्यामो वै कथं बलिम् ॥४॥

तस्मिञ्शासति राज्यं तु त्रैलोक्यं हतकण्कम् ।
नारयो व्याधयो वाऽपि नाऽऽधयो वा कथंचन ॥५॥

अनावृष्टिरधर्मो वा नास्तिशब्दो न दुर्जनः ।
स्वप्नेऽपि नैव दृश्येत बलौ राज्यं प्रशासति ॥६॥

तस्योन्तिशरैर्भग्नाः कीर्तिखड्गद्विधाकृताः ।
तस्याऽऽज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥७॥

ततः संमन्त्रयामासुः कृत्वा मात्सर्यमग्रतः ।
तद्यशोग्निप्रदीप्ताङ्ग विष्णुं जग्मुः सुविह्वलाः ॥८॥

देवा ऊचुः
आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर ।
अस्मदर्थे भवान्नित्यमायुधामनि बिभर्ति च ॥९॥

त्वयि नाथे जगन्नाथ अस्माकं दुःखमीदृशम् ।
त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥१०॥

मनसा कर्मणा वाचा त्वामेव शरणं गताः ।
त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥११॥

यजामस्त्वां महायज्ञैर्वदामो वाग्भिरच्युत ।
त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥१२॥

त्वद्वीर्यमाश्रिता नित्यं देवाः सेन्द्रपुरोगमाः ।
त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥१३॥

स्त्रष्टा त्वं ब्रह्ममुर्त्या तु विष्णुर्भूत्वा तु रक्षसि ।
संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥१४॥

ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् ।
हतैश्वर्याः सुरैशान कथं दैत्यं नमेमहि ॥१५॥

अनादिस्त्वं जगद्धातरनन्तस्त्व जगद्गुरुः ।
अन्तवन्तममुं शत्रुं कथं दैत्यं नमेमहि ॥१६॥

तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यमोजसा ।
स्थिराः स्याम सुरेशान कथं दैत्यं नमेमहि ॥१७॥

ब्रह्मोवाच
इत्येतदेव वचनं श्रुत्वा दैतेयसूदनः ।
उवाच सर्वानमरान्देवानां कार्यसिद्धये ॥१८॥

श्रीभगवानुवाच
मद्भक्तोऽसौ बलिर्दैत्यो ह्यवध्योऽसौ सुरासुरैः ।
यथा भवन्तो मत्पोष्यास्तथा पोष्यो बलिर्मम ॥१९॥

विना तु संगरं हत्वा राज्यं त्रिविष्टपे ।
बलिं निबन्ध मन्त्रोक्त्या राज्यं वः प्रददाम्यहम् ॥२०॥

ब्रह्मोवाच
तथेत्युकत्वा सुरगणाः संजग्मुर्दिवमेव हि ।
भगवानपि देवेशो ह्यदित्या गर्भमाविशत् ॥२१॥

तस्मिन्नुत्पद्यमाने तु उत्सवाश्च बभूविरे ।
जातोऽसौ वामनो ब्रह्मन्यज्ञेशो यज्ञपूरुषः ॥२२॥

एतस्मिन्नन्तरे ब्रह्मन्हयमेधाय दीक्षितः ।
बलिर्बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥२३॥

पुरोधसा च शुक्रेण वेदवेदाङगवेदिना ।
मखे तस्मिन्वर्तमाने यजमाने बलौ तथा ॥२४॥

आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि ।
हविर्भागार्थमासन्नदेवगन्धर्वपन्नगे ॥२५॥

दीयतां भुज्यतां पूजा क्रियतां च पृथक्पृथक् ।
परिपूर्णं पुनः पूर्णमेवं वाक्ये प्रवर्तति ॥२६॥

शनैस्तद्देशमभ्यागाद्वामनः सामगायनः ।
यज्ञवाटमनुप्राप्तो वामनश्चित्रकुण्डलः ॥२७॥

प्रशंसमानस्तं यज्ञं वामनं प्रेक्ष्य भार्गवः ।
ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥२८॥

दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् ।
ज्ञात्वा त्वरन्नथोवाच राजानं भूरितेजसम् ॥२९॥

जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् ।
बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥३०॥

ध्यायन्तं यज्ञपुरुषमुत्सृजन्तं हविः पृथक् ।
तमाह भृगुशार्दूलः शुक्रः परमबुद्धिमान ॥३१॥

शुक्र उवाच
योऽसौ तव मखं प्राप्तो ब्राह्मणो वामनाकृतिः ।
नासौ विप्रो बले सत्यं यज्ञेशो यज्ञवाहनः ॥३२॥

सिशुस्त्वां याचितुं प्राप्तो नूनं देवहिताय हि ।
मया च सह संमन्त्र्य पश्चाद्देयं द्वया प्रभो ॥३३॥

ब्रह्मोवाच
बलिस्तु भार्गवं प्राह पुरोधसमरिंदमः ॥३४॥

बलिरुवाच
धन्योऽहं मम यज्ञेशो गृहमायाति मूर्तिमान् ।
आगत्य याचते किंचित्किं मन्त्र्यमवशिष्यते ॥३५॥

ब्रह्मोवाच
एवमुक्त्वा सभार्योऽसो शुक्रेण च पुरोधसा ।
जगाम यत्र विप्रेन्द्रो वामनोऽदितिनन्दनः ॥३६॥

कृताञ्जलिपुटो भूत्वा केनार्थित्वं तदुच्यताम् ।
वामनोऽपि तदा प्राह पदत्रयमितां भुवम् ॥३७॥

देहि राजेन्द्र नान्येन कार्यमस्ति धनेन किम् ।
तथेत्युक्त्वा तु कलशान्नानारत्नविभूषितात् ॥३८॥

वारिधारां पुरस्कृत्य वामनाय भुवं ददौ ।
पश्यत्सु ऋषिमुख्येषु शुक्रे चैव पुरोधसि ॥३९॥

पश्यत्सु लोकनाथेषु वामनाय भुवं ददौ ।
पश्यत्सु दैत्यसंधेषु जयशब्दे प्रवर्तति ॥४०॥

सनैस्तु वामनः प्राह स्वस्ति राजन्सुखी भव ।
देहि मे संमितां भूमिं त्रिपदामाशु गम्यते ॥४१॥

तथेत्युवाच दैत्येशो यावत्पश्यति वामनम् ।
यज्ञेशो यज्ञपुरुषश्चन्द्रादित्यौ स्तनान्तरे ॥४२॥

यथा स्यातां सुरा मूर्ध्नि ववृधे विक्रमाकृतिः ।
अनन्तश्चाच्युतो देवो विक्रान्तो विक्रमाकृतिः ॥
तं दृष्ट्वा दैत्यराट् प्राह सभार्यो विनयान्वितः ॥४३॥

बलिरुवाच
क्रमस्व विष्णो लोकेश यावच्छक्त्या(क्ति)जगन्मय ।
जितं मया सुरेशान सर्वभावेन विश्वकृत् ॥४४॥

ब्रह्मोवाच
तद्वाक्यसमकालं तु विष्णुः प्राह महाक्रतुः ॥४५॥

विष्णुरुवाच
दैत्येश्वर महाबाहो क्रमिष्ये पश्य दैत्यराट् ॥४६॥

ब्रह्मोवाच
एवं वदन्तं स प्राह क्रम विष्णो पुनः पुनः ॥४७॥

ब्रह्मोवाच
कूर्मपृष्ठे पदं न्यस्य बलियज्ञे पदं न्यसत् ।
द्वितीयं तु पदं प्राप ब्रह्मलोकं सनातनम् ॥४८॥

तृतीयस्य पदस्यात्र स्थानं नास्त्यसुरेश्वर ।
क्व क्रमिष्ये भुवं देहि बलिं तं हरिरब्रवीत् ॥
विहस्य बलिरप्याह सभार्यः स कृताञ्जलिः ॥४९॥

बलिरुवाच
त्वया सृष्टं जगत्सर्वं न स्रष्टाऽहं सुरेश्वर ।
त्वद्देषाटल्पमभर्वात्क करोमि जगन्मय ॥५०॥

तथाऽपि नानृतपूर्वं कदाचिद्वच्मि केशव ।
सत्यवाक्यं च मां कुर्वन्मत्पृष्ठे हि पदं न्यस ॥५१॥

ब्रह्मोवाच
ततः प्रसन्नो भगवांस्त्रयीमूर्तिः सुरार्चितः ॥५२॥

भगवानुवाच
वरं वृणीष्व भद्रं ते भक्त्या प्रीतोऽस्मि दैत्यराट् ॥५३॥

ब्रह्मोवाच
स तु प्राह जगन्नाथं न याचे त्वां त्रिविक्रमम् ।
स तु प्रादात्स्वयं विष्णुः प्रीतः सन्मनसेप्सितम् ॥५४॥

रसातलपतित्वं च भावि चेन्द्रपदं पुनः ।
आत्माधिपत्यं च हरिरविनाशि यशो विभुः ॥५५॥

एवं दत्त्वा बलेः सर्वं ससुतं भार्ययाऽन्वितम् ।
रसातले हरिः स्थाप्य बलिं त्वमरवैरिणम् ॥५६॥

सतक्रतोस्तथा प्रादात्सुरराज्यं यथाभवम् ।
एतस्मिन्नन्तरे तत्र पदं प्रागात्सुरार्चितम् ॥५७॥

द्वितीयं तत्पदं विष्णोः पितुर्मम महामते ।
यत्पदं समनुप्राप्तं गृहं दृष्ट्वाऽप्यचिन्तयम् ॥५८॥

किं कृत्यं यच्छुभं मे स्यात्पदे विष्णोः समागते ।
सर्वस्वं च समालोक्य श्रेष्ठो मे स्यात्कमण्डलुः ॥५९॥

तद्वारि यत्पुण्यतमं दत्तं च त्रिपुरारिणा ।
वरं वरेण्यं वरदं वरं शान्तिकरं परम् ॥६०॥

शुभं च शुभदं नित्यं भुक्तिमुक्तिप्रदायकम् ।
मातृस्वरूपं लोकानाममृतं भेषजं शुचि ॥६१॥

पवित्रं पावनं पूज्य ज्येष्ठं गुणान्वितम् ।
स्मरणादेव लोकानां पावनं किं नु दर्शनात् ॥६२॥

तादृग्वारि शुचिर्भूत्वा कल्पयेऽर्घाय मे पितुः ।
इति संचिन्त्य तद्वारि गृहीत्वाऽर्घाय कल्पितम् ॥६३॥

विष्णोः पादे तु पतितमर्घवारि सुमन्त्रितम् ।
तद्वारि पतितं मेरौ चतुर्धा व्यागमद्भुवम् ॥६४॥

पूर्वे तु दक्षिणे चैव पश्चिमे चोत्तरे तथा ।
दक्षिणे पतितं यत्तु जटाभिः शंकरो मुने ॥६५॥

जग्राह पश्चिमे यत्तु पुनः प्रायात्कमण्डलुम् ।
उत्तरे यत्तु पतितं विष्णुर्जग्राह तज्जलम् ॥६६॥

पूर्वस्मिन्नृषयो देवा पितरो लोकपालकाः ।
जगृहुः शुभदं वारि तस्माच्छ्रेष्ठं तदुच्यते ॥६७॥

या दक्षिणां दिशं प्राप्ता आपो वै लोकमातरः ।
विष्णुपादप्रसूतास्ता ब्रह्मण्या लोकमातरः ॥६८॥

महेश्वरजटासंस्था पर्वजातशुभोदयाः ।
तासां प्रभावस्मरणात्सर्वकामानवाप्नुयात् ॥६९॥

इति श्रीमहापुराणे ब्राह्मो स्वयंभ्वृषिसंवादे तीर्थमाहात्म्ये गंगाया महेश्वरजटागमननिरूपणं नाम त्रिसप्ततिमोऽध्यायः ॥७३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP