संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ७

ब्रह्मपुराणम् - अध्यायः ७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


सूर्यवंश-वर्णनम्
लोमहर्षण उवाच
मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश्चैव नाभागो घृष्टः शर्यातिरेव च ॥१॥

नरिष्यन्तश्च ष्षठो वै प्रांशू रिष्टश्च सप्तमः ।
करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः ॥२॥

अकरोत् पुत्रकामस्तु समनुरिष्टिं प्रजापतिः ।
मित्रावरुणयोर्विप्राः पूर्व्वमेव महामतिः ॥३॥

अनुत्पन्नेषु बहुषु पुत्रेप्वेतेषु भो द्विजाः ।
तस्यां च वर्त्तमानायामिष्ट्यां च द्विजसत्तमाः ॥४॥

मित्रावरुणयोरंशे अनुराहुतिमावहत् ।
तत्र दिव्याम्भरधरा दिव्याभरणभूषिता ॥५॥

दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः ।
तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ॥६॥

अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह ।
धर्म्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् । ७.७॥

इलोवाच
मित्रावरुणयोरंशे जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि न मां धर्म्महतां कुरु । ७.८॥

सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला ।
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥९॥

इलोवाच
अंशेऽस्मि युवयोर्जाता किं करवाणि वाम् ।
मनुना चाहमुक्ता वा अनुगच्छस्व मामिति ॥१०॥

तौ तथावादिनीं साध्वीमिलां धर्म्मपरायणाम् ।
मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः ॥११॥

मित्रावरुणावूचतुः
अनेन तव धर्म्मेण प्रश्रयेण दमेन च ।
सत्येन चैव सूश्रोणी प्रीतौ स्वो वरवर्णिनि ॥१२॥

आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ।
मनोर्व्वशकरः पुत्रस्त्वमेव च भविष्यसि ॥१३॥

सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ।
जगत्प्रियो धर्म्मशीलो मनोर्व्वशविवर्द्धनः ॥१४॥

निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात् ॥१५॥

बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ।
सोमपुत्राद्बुधाद्विप्रास्तस्यां जज्ञे पुरूरवाः ॥१६॥

जनयित्वा ततः सा तमिला सुद्युम्नतां गता ।
सुद्युम्नस्य तु दायादास्त्रयः परमधर्म्मिकाः ॥१७॥

उत्कलश्च गयश्चैव विनताश्वस्च भो द्विजाः ।
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥१८॥

दिक्पूर्व्वा मुनिशाद्र्दूला गयस्य तु गया स्मृता ।
प्रविष्टे तु मनौ विप्रा दिवाकरमरिन्दमम् ॥१९॥

दशधा तत्पुनः क्षत्रमकरोत् पृथिवीमिमाम् ।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥२०॥

कन्याभावात्तु सुद्युम्नो नैतद्राज्यमवाप्तवान् ।
वसिष्ठवचनात्त्वासीत् प्रतिष्ठाने महात्मनः ॥२१॥

प्रतिष्ठा धर्म्मराजस्य सुद्युम्नस् द्विजोत्तमाः ।
तत्पुरूरवसे प्रादाद्राज्यं प्राप्य महायशाः ॥२२॥

मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः ।
धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः ॥२३॥

नारिष्यन्ताः शकाः पुत्रा नाभगस्य तु भो द्विजाः ।
अम्बरीषोऽभवत् पुत्रः पार्थिवर्षभसत्तमः ॥२४॥

धृष्टस्य धार्ष्टिकं क्षत्रं रण्दृप्तं बभूवह ।
करूषस्य च कारूषाः क्षत्रिया युद्धदुर्म्मदाः ॥२५॥

नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः ।
प्रांशोरेकोऽभवत्पुत्रः प्रजापतिरिति स्मृतः ॥२६॥

नरिष्यन्तस्य दायादो राजा दण्डधरो यमः ।
शर्यातेर्मिथुनं त्वासीदानर्तो नाम विश्रुतः ॥२७॥

पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह ।
आनर्त्तस्य तु दायादो रैवो नाम महाद्युतिः ॥२८॥

आनर्त्तविषयश्चैव पुरी चास्य कुशस्थली ।
रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्म्मिकः ॥२९॥

ज्येष्ठः पुत्रः स तस्यासीद्राज्यं प्राप्य कुशस्थलीम् ।
स कन्यासहितः श्रुत्वा गान्धर्व्वं ब्रह्मणोऽन्तिके ॥३०॥

मुहूर्त्तभूतं देवस्य नाम बहुद्वारां द्विजाः ।
आजगाम स चैवाथ स्वां पुरीं यादवैर्वृताम् ।. ७.३१॥

कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् ।
भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥३२॥

तत्रैव रैवतो ज्ञात्वा यथातत्त्वं द्विजोत्तमाः ।
कनायां तां बलदेवाय सुभद्रां नाम रेवतीम् ॥३३॥

वत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ।
रेमे रामोऽपि धर्म्मात्मा रेवत्या सहितः सुखी ॥३४॥

कथं बहुयुगे काले समतीते महामते ।
न जरा रेवती प्राप्ता रवतं च ककुद्मिनम् ॥३५॥

मेरुं गतस्य वा शर्यातेऋ सन्ततिः कथम् ।
स्तिता पृथिव्यामद्यापि श्रोतुमिच्चाम तत्त्वतः ॥३६॥

लोमहर्षण उवाच
न जरा क्षुत्पिपासा वा न मृत्युर्मुनिसत्तमाः ।
ऋथुचक्रं प्रभवति ब्रह्मलोके सदानघाः ।
ककुद्मिनः स्वर्लोकं तु रैवतस्य गतस्य ह ॥३७॥

हृता पुण्यजनैर्विप्रा राक्षसैः सा कुशस्थली ।
तस्य भ्रातृशतं त्वासीद्धार्म्मिकस्य महात्मनः ॥३८॥

तद्वध्यमानं रक्षोभिर्दिशः प्राक्रामदच्युताः ।
विद्रुतस्य च विप्रेन्द्रास्तस्य भ्रातृशतस्य वै ॥३९॥

अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्त्माः ।
तेषां ह्येते मुनिश्रेष्ठाः शर्याता इति विक्षुताः ॥४०॥

क्षत्रिया गुणसम्पन्ना दिक्षु सर्व्वासु विश्रुताः ।
सर्व्वशः सर्व्वगहनं प्रविष्टास्ते महौजसः ॥४१॥

नाभागरिष्टपुत्रौ द्वौ वैश्यौ ब्राह्मणतां गतौ ।
करूषस्य तु कारूषाः क्षत्रिया युद्धदुर्म्मदाः ॥४२॥

पृषघ्रो हिंसयित्वा तु गुरोर्गां द्विजसत्तमाः ।
शापाच्छ्रद्रत्वमापन्नो नवैते परिकीर्त्तिताः ॥४३॥

वैवस्वतस्य तनया मुनेर्व्वै मुनिसत्तमाः ।
क्षुवतस्तु मनोर्विप्रा इक्ष्वाकुरभवत् सुतः ॥४४॥

तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिणम् ।
तेषां विकुक्षिर्ज्येष्ठस्तु विकुक्षित्वादयोधताम् ॥४५॥

प्राप्तः परमधर्म्मज्ञः सोऽयोध्याधिपतिः प्रभुः ।
शुकुनिप्रमुखास्तस्य पुत्राः पञ्चशतं स्मृताः ॥४६॥

उत्तरापथदेशस्य रक्षितारो महाबलाः ।
चत्वारिंशद्दशाष्टौ विकुक्षिं वा अष्टकायमाथादिशत् ॥४७॥

वशातिप्रमुखाश्चान्ये रक्षितारो द्विजोत्त्माः ।
इक्ष्वाकुस्तु विकुक्षिं वा अष्टकायामथादिशत् ॥४८॥

मांसमानय श्राद्धार्थं मृगान् हत्वा महाबल ।
श्राद्धकर्म्मणि चोदिदष्टो अकृते श्राद्धकर्म्मणि ॥४९॥

भक्षयित्वा शशं विप्रा शशादो मृगायां गतः ।
इक्ष्वाकुणा परित्यवतो वस्ष्ठवचनात् प्रभुः ॥५०॥

इक्ष्वाकौ संस्थिते विप्राः शशादस्तु नृपोऽभवत् ।
शशादस्य तु दायादः ककुत्स्थो नाम वीर्य्यवान् ॥५१॥

अनेनास्तु ककुत्स्थस्य पृथुश्चानेनसः द्विजाः ।
विष्टराश्वः पृथोः पुत्रस्तस्मादार्द्रस्त्वजायत ॥५२॥

आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तत्सुतो द्विजाः ।
जज्ञेश्रावस्तको राजा श्रावस्ती येन निर्म्मिता ॥५३॥

श्रावस्तस्य तु दायादो बृहदश्वो महीपतिः ।
कुवलाश्वः सुतस्तस्य राजा परमधार्म्मिकः ॥५४॥

यः स धुन्धुवद्याद्राजा धुन्धुमारत्वमागतः  ॥५५॥

मुनय उचुः
धुन्धोर्व्वधं महाप्राज्ञ श्रोतुमिच्छाम तत्त्वतः ।
यद्वधात्कुवलाश्वोऽसौ धुन्धुमारत्वमागतः ॥५६॥

लोमहर्षण उवाच
कुवलाश्वस्य पुत्राणां शलमुत्तमधन्विनाम् ।
सर्व्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥५७॥

बभूवुर्धार्म्मिकाः सर्व्वे भूरिदक्षिणाः ।
कुवाश्वं पिता राज्ये बृहदश्वो न्ययोजयत् ॥५८॥

पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ।
तमुत्तङ्कोऽथ विप्रर्षिः प्रयान्तं प्रत्यवारयत् ॥५९॥

उत्तङ्क उवाच
भवता रक्षणं कार्य्य तच्च कर्त्तु त्वमर्हसि ।
निरुद्विग्नस्तपश्चर्तु नहि शक्नोमि पार्थिव ॥६०॥

ममाश्रमममीपे वै समेषु मरुधन्वसु ।
समुद्रो बालुकापूर्म उद्दालक इति स्मृतः ॥६१॥

देवतानामवध्यश्च महाकायो महाबलः ।
अन्तर्भूमिगतस्तत्र बालुकान्तर्हितो महान् ॥६२॥

राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः ।
शेते लोकविनाशाय तप आस्थाय दारुणम् ॥६३॥

संवत्सरस्य पर्य्यन्ते स निश्वासं विमुञ्चति ।
यदा तदा मही तत्र चलति स्म नराधिप ॥६४॥

तस्य निःश्वासवातेन रज उद्धूयते महत् ।
आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ॥६५॥

सविस्फुलिङ्गं साङ्गारं सधूममतिदारुणम् ।
तेन तात न शक्नोमि तस्मिन् स्थातुं स्व आश्रमे ॥६६॥

तं मारय महाकायं लोकानां हितकाम्यया ।
लोकाः स्वस्था भवन्त्यद्य तस्म्न् विनिहते त्वया ॥६७॥

त्वं हि तस्य वधायैकः समर्थः पृतिवीपते ।
विष्णुना च वरो दत्तो मह्यं पूर्व्वयुगे नृप ॥६८॥

यस्तं महासुरं रौद्रं हनिष्यति महाबलम् ।
तस्य त्वं परदानेन तेजश्चाख्यापयिष्यसि ॥६९॥

न हि धुन्धुर्महाते जास्तेजसाल्पेन शक्यते ।
पृतिवीपाल पृथिवीपाल चिरं युगशतैरपि ॥७०॥

वीर्य्यञ्च सुमहत्तस्य देवैरपि दुरासदम् ।
स एवमुक्तो राजर्षिरुत्तङ्केन महात्मना ।
कुवलाश्वं सुतं प्रादात्तस्मै धुन्धुनिबर्हणे ॥७१॥

बृहदश्व उवाच
भगवन्न्यस्तशस्त्रोऽहमयं तु तनयो मम ।
भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥७२॥

स तं व्यादिश्य तनयं राजर्षिर्धुन्धुमारणे ।
जगाम पर्व्वतायैव नृपतिः संशितव्रतः ॥७३॥

लोमहर्षण उवाच
कुवलाश्वस्तु पुत्राणां शतेन सह भो द्विजाः ।
प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निबर्हणे ॥७४॥

तमाविशत्तदा विष्णुस्तेजसा भगवान् प्रभुः ।
उत्तङ्कस्य नियोगाद्वै लोकानां हितकाम्यया ॥७५॥

तस्मिन् प्रयाते दुर्द्धर्षे दिवि शब्दो महानभूत् ।
एष श्रीमानवध्योऽद्य धुन्धुमारो भविष्यति ॥७६॥

दिव्यैर्गन्धैश्च माल्यैश्च तं देवाः समवाकिरन् ।
देवदुन्दुभयश्चैव प्रणेदुर्द्धिजसत्तमाः ॥७७॥

स गत्वा जयतां श्रेष्ठस्तनयैः सह वीर्य्यवान् ।
समुद्रं खानयामास बालुकान्तरमव्ययम् ॥७८॥

तस्य पुत्रैः खनद्भिश्च बालुकान्तर्हितस्तदा ।
धुन्धुरासादितो विप्रा दिशमावृत्य पश्चिमाम् ॥७९॥

मुखजेनाग्निना क्रोधाल्लोकानुद्वर्त्तयन्निव ।
वारि सुस्राव वेगेन महोदधिरिवोदये ॥८०  ।

सोमस्य मुनिशाद्र्दूला वरोर्म्मितलिलो महान् ।
तस्य पुत्रशतं दग्धं त्रिभिरूनन्तु रक्षसा ॥८१॥

ततः स राजा द्युतिमान् राक्षसं तं महाबलम् ।
आससाद महातेजा धुन्धुं धुन्धुविनाशनः ॥८२॥

तस्य वारिमयं वेगमापि स नराधिपः ।
योगी योगेन वह्निञ्च शमयामास वारिणा ॥८३॥

निहत्य तं महाकायं बलेनोदकराक्षसम् ।
ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम् ॥८४॥

उत्तङ्गस्तु वरं प्रादात्तस्मै राज्ञे महात्मने ।
ददौ तस्याक्षयं वित्तं शत्रुभिश्चापराजितम् ॥८५॥

धर्म्मे रतिञ्व सततं स्वर्गे वासं तथाक्षयम् ।
पुत्राणां चाक्षयाँल्लोकान् स्वर्गे ये रक्षसा हताः ॥८६॥

तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ।
चन्द्राश्वकपिलाश्वौ तु कनीयांसौ कुमारकौ ॥८७॥

धौन्धुमारेर्दृढाश्वस्य हर्य्यश्वश्चात्मजः स्मृतः ।
हर्य्यश्वस्य निकुम्भोऽभूत् क्षत्रधर्म्मरतः सदा ॥८८॥

संहताश्वो निकुम्भस्य सुतो रणविशारदः ।
अकृशास्वकृशाश्वौ तु संहताश्वसुतौ द्विजाः ॥८९॥

तस्य हैमवती कन्या सतां मता दृषद्वती ।
विख्याता त्रिषु लोकेषु पुत्रस्चास्याः प्रसेनजित् ॥९०॥

लेभे प्रसेनजिद्भार्य्यां गौरीं नाम पतिव्रताम् ।
अभिशस्ता तु सा भर्त्रा नदी वै बाहुदाभवत् ॥९१॥

तस्य पुत्रो महानासीद्युवनाश्वो नराधिपः ।
मान्धाता युवनाश्वस्य त्रिलोकविजयी सुतः ॥९२॥

तस्य चैत्ररथी भार्य्या शशविन्दोः सुताभवत् ।
साध्वी विन्दुमती नाम रूपेणास्दृसी भुवि ॥९३॥

पतिव्रता व ज्येष्ठा च भ्रातॄणामयुतस्य वै ।
तस्यामुत्पादयामास मान्धाता द्वौ सुतौ द्विजाः ॥९४॥

पुरुकुत्सं च धर्म्मज्ञं मुचुकुन्दं च पार्थिवम् ।
पुरुकुत्ससुतस्त्वासीत्त्रसदस्युर्महीपतिः ॥९५॥

नर्म्मदायामथोत्पन्नः सम्भूतस्तस्य चात्मजः ।
सम्भूतस्य तु दायादस्त्रिधन्वा रिपुमर्दनः ॥९६॥

राज्ञास्त्रिधन्वनस्त्वासीद्विद्वांस्त्रय्यारुणाः प्रभुः ।
तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः ॥९७॥

परिग्रहणमन्त्राणां विघ्नं चक्रे सुदुर्म्मतिः ।
येन भार्य्या कृतोद्वाहा हृता चैव परस्य ह ॥९८॥

बाल्यात् कामाच्च मोहाच्च साहसाच्चापलेन च ।
जहार कन्यां कामार्त्तः कस्यचित् पुरवासिनः ॥९९॥

अधर्म्मशङ्कुना तेन तं स त्रय्यारुणोऽत्यजत् ।
अपध्वंसेति बहुशो वदन् क्रोधसमन्वितः ॥१००॥

सोऽब्रवीत् पितरं त्यक्तः क्व गच्छामीति वै मुहुः ।
पिता च तमथोवाच श्वपाकैः सह वर्त्तय ॥१०१॥

नाहं पुत्रेण पुत्रार्थो त्वयाद्य कुलपांसन ।
इत्युक्तः स निराक्रामन्नगराद्वचनात् पितुः ॥१०२॥

न च तं वारयामास वसिष्ठो भगवानृषिः ।
स तु स्तयव्रतो विप्राः श्वपाकावसथान्तिके ॥१०३॥

पित्रा त्यक्तोऽवसद्वीरः पिताप्यस्य वनं ययौ ।
ततस्तस्मिंस्तु विषये नावर्षत् पाकशासनः ॥१०४॥

समा द्वादश भो विप्रास्तेनाधर्म्मेण वै तदा ।
दारांस्तु तस्य विषये विश्वामित्रो महातपाः ॥१०५॥

संन्यस्य सागरान्ते तु चकार विपुलं तपः ।
तस्य पत्नी गले बद्ध्वा मध्यमं पुत्रमौरसम् ॥१०६॥

शेषस्य भरणार्थाय व्यक्रीणाद्गोशतेन वै ।
तं च बद्धं गले दृष्ट्वा विक्रयार्थ नृपात्मजः ॥१०७॥

महर्षिपुत्रं धर्म्मात्मा मोक्षयामास भो द्विजाः ।
सत्यव्रतो महाबाहुर्भरणं तस्य चाकरोत्  ॥१०८॥

विश्वामित्रस्य तुष्ट्यर्थमनुकम्पार्थमेव च ।
सोऽभवद्गालवो नाम गले बन्धान्महातपाः ।
महर्षिः कौशिको धीमांस्तेन वीरेण मोक्षितः ॥१०९॥

इति श्रब्राह्मे महापुराणे सूर्य्यवंशनिरूपणं नाम स्पतमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP