संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १९५

ब्रह्मपुराणम् - अध्यायः १९५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


जरासंधेन सह रामजनार्दनयुद्धवर्णनम्
व्यास उवाच
जरासन्धसुते कंस उपयेमे महाबलः ।
अस्तिः प्राप्तिश्च भो विप्रास्तयोर्भर्तृहणं हरिम् ॥१॥

महाबलपरीवारो मागधाधिपतिर्बली ।
हन्तुमभ्याययौ कोपाज्जरासंधः सयादवम् ॥२॥

उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः ।
अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥३॥

निष्क्रम्याल्पपरीवारावभौ रामजनार्दनौ ।
युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥४॥

ततो बलश्च कृष्णश्च मतिं चक्रे महाबलः ।
आयुधानां पुराणानामादाने मुनिसत्तमाः ॥५॥

अनन्तरं चक्रशार्ङ्गे तूणौ चाप्यक्षयो शरैः ।
आकाशादागतौ वीरौ तदा कौमोदकी गदा ॥६॥

हलं च बलभद्रस्य गगनादागमत्करम् ।
बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥७॥

ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् ।
पुरीं विवशतुर्वीरावुभौ रामजनार्दनौ ॥८॥

जिते तस्मिन्सुदुर्वृत्ते जरासंधे द्विजोत्तमाः ।
जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥९॥

पुनरप्याजगामात जरासंधो बलान्वितः ।
जितश्च रामकृष्णाभ्यमापकृत्य द्विजोत्तमा ॥१०॥

दश चाष्टौ च संग्रामानेवमत्यन्तदुर्मदः ।
यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥११॥

सर्वेष्वेव च युद्धेषु यदुभिः स पराजितः ।
अपक्रान्तो जरासंधः स्वल्पसैन्यैर्बलाधिकः ॥१२॥

तद्‌बलं यादवानां वै रक्षितं यदनेकशः ।
तत्तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥१३॥

मनुष्यधर्मशीलस्य लीला सा जगतः पते ।
अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥१४॥

मनसैव जगत्सृष्टिसंहारं तु करोति यः ।
तस्यारिपक्षक्षपणे कियानुद्यमविस्तरः ॥१५॥

तथाऽपि च मनुष्याणां धर्मस्तदनुवर्तनम् ।
कुर्वन्बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥१६॥

साम चोपप्रादानं च तथा भेदं च दर्शयन् ।
करोति दण्डपातं च क्वचिदेव पलायनम् ॥१७॥

मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।
लीला जगत्पतेस्तस्य च्छन्दतः संप्रवर्तते ॥१८॥

इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते पञ्चवत्यधिकशततमोऽध्यायः ॥१९५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP