संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः १९५ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः १९५ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः १९५ Translation - भाषांतर जरासंधेन सह रामजनार्दनयुद्धवर्णनम्व्यास उवाचजरासन्धसुते कंस उपयेमे महाबलः ।अस्तिः प्राप्तिश्च भो विप्रास्तयोर्भर्तृहणं हरिम् ॥१॥महाबलपरीवारो मागधाधिपतिर्बली ।हन्तुमभ्याययौ कोपाज्जरासंधः सयादवम् ॥२॥उपेत्य मथुरां सोऽथ रुरोध मगधेश्वरः ।अक्षौहिणीभिः सैन्यस्य त्रयोविंशतिभिर्वृतः ॥३॥निष्क्रम्याल्पपरीवारावभौ रामजनार्दनौ ।युयुधाते समं तस्य बलिनौ बलिसैनिकैः ॥४॥ततो बलश्च कृष्णश्च मतिं चक्रे महाबलः ।आयुधानां पुराणानामादाने मुनिसत्तमाः ॥५॥अनन्तरं चक्रशार्ङ्गे तूणौ चाप्यक्षयो शरैः ।आकाशादागतौ वीरौ तदा कौमोदकी गदा ॥६॥हलं च बलभद्रस्य गगनादागमत्करम् ।बलस्याभिमतं विप्राः सुनन्दं मुशलं तथा ॥७॥ततो युद्धे पराजित्य स्वसैन्यं मगधाधिपम् ।पुरीं विवशतुर्वीरावुभौ रामजनार्दनौ ॥८॥जिते तस्मिन्सुदुर्वृत्ते जरासंधे द्विजोत्तमाः ।जीवमाने गते तत्र कृष्णो मेने न तं जितम् ॥९॥पुनरप्याजगामात जरासंधो बलान्वितः ।जितश्च रामकृष्णाभ्यमापकृत्य द्विजोत्तमा ॥१०॥दश चाष्टौ च संग्रामानेवमत्यन्तदुर्मदः ।यदुभिर्मागधो राजा चक्रे कृष्णपुरोगमैः ॥११॥सर्वेष्वेव च युद्धेषु यदुभिः स पराजितः ।अपक्रान्तो जरासंधः स्वल्पसैन्यैर्बलाधिकः ॥१२॥तद्बलं यादवानां वै रक्षितं यदनेकशः ।तत्तु संनिधिमाहात्म्यं विष्णोरंशस्य चक्रिणः ॥१३॥मनुष्यधर्मशीलस्य लीला सा जगतः पते ।अस्त्राण्यनेकरूपाणि यदरातिषु मुञ्चति ॥१४॥मनसैव जगत्सृष्टिसंहारं तु करोति यः ।तस्यारिपक्षक्षपणे कियानुद्यमविस्तरः ॥१५॥तथाऽपि च मनुष्याणां धर्मस्तदनुवर्तनम् ।कुर्वन्बलवता संधिं हीनैर्युद्धं करोत्यसौ ॥१६॥साम चोपप्रादानं च तथा भेदं च दर्शयन् ।करोति दण्डपातं च क्वचिदेव पलायनम् ॥१७॥मनुष्यदेहिनां चेष्टामित्येवमनुवर्तते ।लीला जगत्पतेस्तस्य च्छन्दतः संप्रवर्तते ॥१८॥इति श्रीमहापुराणे आदिब्राह्मे श्रीकृष्णचरिते पञ्चवत्यधिकशततमोऽध्यायः ॥१९५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP