संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५

ब्रह्मपुराणम् - अध्यायः ५

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


मन्वन्तर-वर्णनम्
ऋषय ऊचुः
मन्वन्तराणि सर्वाणि विस्तरेण महामते ।
तेषां पूर्व्वविसृष्टिं च लोमहर्षण कीर्त्तय ॥१॥

यावन्तो मनवश्चैव यावन्तं कालमेव च ।
मन्वन्तराणि भो सूत श्रोतुमिच्छाम तत्त्वतः ॥२॥

लोमहर्षण उवाच
न शक्यो विस्तरो विप्रा वक्तुं वर्षशतैरपि ।
मन्वन्तराणां सर्व्वेषां संक्षेपाच्छृणुत द्विजाः ॥३॥

स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ।
उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥४॥

वैवस्वतश्च भो विप्राः साम्प्रतं मनुरुच्यते ।
सावर्णिश्च मनुस्तद्वद्रैभ्यो रौच्यस्तथैव च ॥५॥

तथैव मेरुसावर्ण्यश्चत्वारो मनवः स्मृताः ।
अतीता वर्त्तमानाश्च तथैवानागता द्विजाः ॥६॥

कीर्त्तिता मनवस्तुभ्यं मयैवैते यथाश्रुताः ।
ऋषींस्त्वेषां प्रवक्ष्यामि पुत्रान्देवगणांस्तथा ॥७॥

मरीचिरत्रिर्भगवानङ्गिराः पुलहः क्रतुः ।
पुलस्त्यश्च वशिष्ठश्च सप्तैते ब्रह्मणः सुताः ॥८॥

उत्तरस्यां दिशि तथा द्विजाः सप्तर्षयस्तथा ।
आग्निध्रश्चाग्निबाहुश्च मेध्यो मेधातिथिर्व्वसुः ॥९॥

ज्योतिष्मान्द्युतिमान्हव्यः सबलः पुत्रसंज्ञकः ।
मनोः महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥१०॥

एतद्वै प्रथमं विप्रा मन्वन्तरमुदाहृतम् ।
और्वों वसिष्टपुत्रश्च स्तम्बः कश्यप एव च ॥११॥

प्राणो बृहस्पतिश्चैव दत्तोऽत्रिश्च्यवनस्तथा ।
एते महर्षयो विप्रा वायुप्रोक्ता महाव्रताः ॥१२॥

देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे ।
हविघ्नः सुकृतिर्ज्योतिरापोमूर्त्तिरपि स्मृतः ॥१३॥

प्रतीतश्च नभस्यश्च नभ ऊर्जस्तथैव च ।
स्वारोचिषस्य पुत्रास्ते मनोर्विप्रा महात्मनः ॥१४॥

कीर्त्तिताः पृथिवीपाला महावीर्य्यपराक्रमाः ।
द्वितीयमेतत्कथितं विप्रा मन्वन्तरं मया ॥१५॥

इदं तृतीयं वक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः ।
वसिष्ठपुत्राः सप्तासन् वासिष्ठा इति विश्रुताः ॥१६॥

हिरण्यगर्भस्य सुता ऊर्जा जाताः सुतेजसः ।
ऋषयोऽत्र मया प्रोक्ताः कीर्त्त्यमानान्निबोधत ॥१७॥

औत्तमेयान्मुनिश्रेष्ठा दश पुत्रान्मनोरिमान् ।
इष ऊर्जस्तनूर्जस्तु मधुर्माधव एव च ॥१८॥

शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च ।
भानवस्तत्र देवाश्च मन्वन्तरमुदाहृतम् ॥१९॥

मन्वन्तरं चतुर्थं वः कथयिष्यामि साम्प्रतम् ।
काव्यः पृथुस्तथैवाग्निर्जहनुर्धाता द्विजोत्तमाः ॥२०॥

कपीवानकपीवांश्च तत्र सप्तर्षयो द्विजाः ।
पुराणे कीर्त्तिता विप्राः पुत्राः पौत्राश्च भो द्विजाः ॥२१॥

तथा देवगणाश्चैव तामसस्यान्तरे मनोः ।
द्युतिस्तपस्यः सुतपास्तपोभूतः सनातनः ॥२२॥

तपोरतिरकल्माषस्तन्वी धन्वी परन्तपः ।
तामसस्य मनोरेते दशा पुत्राः प्रकीर्त्तिताः ॥२३॥

वायुप्रोक्ता मुनिश्रेष्ठाश्चतुर्थं चैतदन्तरम् ।
देवबाहुर्यदुध्रश्च मुनिर्व्वेदशिरास्तथा ॥२४॥

हिरण्यरोमा पर्ज्जन्य ऊर्ध्वबाहुश्च सोमजः ।
सत्यनेत्रस्तथात्रेय एते सप्तर्षयोऽपरे ॥२५॥

देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः ।
वारिप्लवश्च रैभ्यश्च मनोरन्तरमुच्यते ॥२६॥

अथ पुत्रानिमास्तस्य बुध्यध्वं गदतो मम ।
घृतिमानव्ययो युक्तस्तत्त्वदर्शी निरुत्सुकः ॥२७॥

आरण्यस्च प्रकाशश्च निर्म्मोहः सत्यवाक्कृती ।
रैवतस्य मनोः पुत्राः पञ्चमं चैतदन्तरम् ॥२८॥

षष्ठं तु सम्प्रवक्ष्यामि तद्बुध्यध्वं द्विजोत्तमाः ।
भृघुर्नभो विवस्वांश्च सुधामा विरजास्तथा ॥२९॥

अतिनामा सहिष्णुश्च सप्तैते च महर्षयः ।
चाक्षुषस्यान्तरे विप्रा मनोर्देवास्त्विमे स्मृताः । ५.३०॥

आबालप्रथितास्ते वै पृथक्त्वेन दिवौकसः ।
लेखाश्च नामतो विप्राः पञ्च देवगणाः स्मृताः ॥३१॥

ऋषेरङ्गिरसः पुत्रा महात्मानो महौजस ।
नाड्वलेयाः मुनिश्रेष्ठा दशा पुत्रास्तु विश्रुताः ॥३२॥

रुरुप्रभृतयो विप्राश्चाक्षुषस्यान्तरे मनोः ।
षष्ठं मन्वन्तरं प्रोक्तं सप्तमं तु निबोधत ॥३३॥

अत्रिर्व्वसिष्ठो भगवान् कश्यपश्च महानृषिः ।
गौतमोऽथ भरद्वाजो विश्वामित्रस्तथैव च ॥३४॥

तथैव पुत्रो भगवानृचीकस्य महात्मनः ।
सप्तमो जमदग्निश्च ऋषयः साम्प्रतं दिवि ॥३५॥

साध्या रुद्रास्च विश्वे च वसवो मरुतस्तथा ।
आदित्याश्चाश्विनौ चापि देवौ वैवस्वतौ स्मृतौ ॥३६॥

मनोर्वैवस्वतस्यैते वर्त्तन्ते साम्प्रतेऽन्तरे ।
इक्ष्वाकुप्रमुखाश्चैव दश पुत्रा महात्मनः ॥३७॥

एतेषां कीर्त्तितानान्तु महर्षीणां महौजसाम् ।
तेषां पुत्राश्च पौत्राश्च दिक्षु सर्वासु भो द्विजाः ॥३८॥

मन्वन्तरेषु सर्व्वेषु प्रागासन् सप्त सप्तकाः ।
लोके धर्म्मव्यवस्थार्थं लोकसंरक्षणाय च ॥३९॥

मन्वन्तरे व्यतिक्रान्ते चत्वारः सप्तका गणाः ।
कृत्वा कर्म्म दिवं यान्ति ब्रह्मलोकमनामयम् ॥४०॥

ततोऽन्ये तपसा युक्ताः स्थानं तत्पूरयन्त्युत ।
अतीता वर्त्तमानाश्च क्रमेणैतेन भो द्विजाः ॥४१॥

अनागताश्च सप्तैते स्मृता दिवि महर्षयः ।
मनोरन्तरमासाद्य सावर्णस्येह भो द्विजाः ॥४२॥

रामो व्यासस्तथात्रेयो दीप्तिमन्तो बहुश्रुताः ।
भारद्वाजस्तथा द्रौणिरश्वत्थामा महाद्युतिः ॥४३॥

गौतमश्चाजरश्चैव शरद्वान्नाम गौतमः ।
कौशिको गलवश्चैव और्वः काश्यप एव च ॥४४॥

एते सप्त महात्मानो भविष्या मुनिसत्तमाः ।
वैरी चैवाध्वरीवांश्च शमनो धृतिमान् वसुः ॥४५॥

अरिष्टश्चाप्यधृष्टश्च वाजी सुमतिरेव च ॥
सावर्णस्य मनोः पुत्रा भविष्या मुनिसत्तमाः ॥४६॥

एतेषां कल्यमुत्थाय कीर्त्तनात् सुखमेधते ।
यश्श्चाप्नोति सुमहदायुष्मांश्च भवेन्नरः ॥४७॥

एतान्युक्तानि भो विप्राः सप्तसप्त च तत्त्वतः ।
मन्वन्तराणि संक्षेपाच्छृणुतानागतान्यपि ॥४८॥

सावर्णा मनवो विप्राः पञ्च तांश्च निबोधतः ।
एको वैवस्वतस्तेषां चत्वारस्तु प्रजापतेः ॥४९॥

परमेष्ठिसुता विप्रा मेरुसावर्ण्यतां गताः ।
दक्षस्यैते हि दौहित्राः प्रियायास्तनया नृपाः ॥५०॥

महता तपसा युक्ता मेरुपृष्ठे महौजसः ।
रुचेः प्रजापतेः पुत्रो रौच्यो नाम मनुः स्मृतः ॥५१॥

भूत्यां चोत्पादितो देव्यां भौत्यो नाम रुचेः सुतः ।
अनागताश्च सप्तैते कल्पेऽस्मिन्मनवः स्मृताः ॥५२॥

तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना ।
पूर्णं युगसहस्रन्तु परिपाल्या द्विजोत्तमाः ॥५३॥

प्रजापति(ते)श्च तपसा संहारं तेषु नित्यशः ।
युगानि सप्ततिस्तानि साग्राणि कथितानि च ॥५४॥

कृतत्रेतादियुक्तानि मनोरन्तरमुच्यते ।
चतुर्दशैते मनवः कथिताः कीर्त्तिवर्द्धनाः ॥५५॥

वेदेषु सपुराणेषु सर्व्वेषु प्रभविष्णवः ।
प्रजानां पतयो विप्रा धन्यमेषां प्रकीर्त्तनम् ॥५६॥

मन्वन्तरेषु संहाराः संहारान्तेषु सम्भवाः ।
न शक्यतेऽतस्तेषां वै वक्तुं वर्षशतैरपि ॥५७॥

विसर्गस्य प्रजानां वै संहारस्य च भो द्विजाः ।
मन्वन्तरेषु संहाराः श्रुतेन च समन्विताः ॥५८॥

सशेषास्तत्र तिष्ठन्ति देवाः सप्तर्षिभिः सह ।
तपसा ब्रह्मचर्य्येण श्रुतेन च समन्विताः ॥५९॥

पूर्णे युगसहस्रे तु कल्पो निःशेष उच्यते ।
तत्र भूतानि सर्वाणि दग्धान्यादित्यरशिमभिः ॥६०॥

ब्रह्माणमग्रतः कृत्वा सहादित्यगणैर्द्विजाः ।
प्रविशन्ति सुरश्रेष्ठं हरिनारायणं प्रभुम् ॥६१॥

स्रष्टारं सर्व्वभूतानां कल्पान्तेषु पुनःपुनः ।
अव्यक्तं शाश्वतो देवस्तस्य सर्व्वमिदं जगत् ॥६२॥

अत्र वः कीर्त्तयिष्यामि मनीर्वैवस्वतस्य वै ।
विसर्गं मुनिशार्दूलाः साम्प्रतस्य महाद्युतेः ॥६३॥

अत्र वंशप्रसङ्गेन कथ्यमानं पुरातनम् ।
यत्रोऽपन्नो महात्मा स हरिर्वृष्णिकुले प्रभुः ॥६४॥

इति श्रीब्राह्मे महापुराणे मन्वन्तरकीर्त्तनं नाम पञ्चमोऽध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP