संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५०

ब्रह्मपुराणम् - अध्यायः ५०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


प्रतिमोत्पत्तिकथनम्
ब्रह्मोवाच
स्तुत्वैवं मुनिसार्दूलाः प्रणम्य च सनातनम् ।
वासुदेवं जगन्नातं सर्वकामलप्रदम् ॥१॥

चिन्ताविष्टो महीपालः कुशानास्तीर्य भूतले ।
वस्त्रं च तन्मना भूत्वा सुष्वापधरणीतले ॥२॥

कथं प्रत्यक्षमभ्येति देवदेवो जनार्दनः ।
मम चाऽऽर्तिहरो देवस्तदाऽसाविति चिन्तयन् ॥३॥

सुप्तस्य तस्य नृपतेर्वासुदेवो जगद्‌गुरुः ।
आत्मानं दर्शयामास शङ्खचक्रगदाभृतम् ॥४॥

स ददर्श तु सप्रेम देवेदेव जगद्‌गुरुम् ।
शङ्खचक्रधरं देवं गदाचक्रेग्रपाणिनम् ॥५॥

सार्ङ्गबाणधरं देवं ज्वलत्तेजोतिमण्‍डलम् ।
युगान्तादित्यवर्णाभं नीलवैदूर्यसंनिभम् ॥६॥

सुपर्णांसे तमासीनं षोडशार्धभुजं शुभम् ।
स चास्मै प्राब्रवीद्धीराः साधु राजन्महामते ॥७॥

क्रतुनाऽनेन दिव्येन तया भक्त्या च श्रद्धया ।
तुष्टोऽस्मि ते महीपाल वृथा किमनुशोचसि ॥८॥

यदत्र प्रतिमा राजञ्जगत्पूज्या सनातनी ।
यथा सा प्राप्यते भूप तदुपायं ब्रवीमि ते ॥९॥

गतायामद्य शर्वर्यां निर्मले भास्करोदिते ।
सागारस्य जलस्यान्ते नानाद्रुमवविभूषिते ॥१०॥

जलं तथैव वेलायां दश्यते तत्र वै महत् ।
लवणस्योदधे राजंस्तरङ्गैः समभिप्लुतम् ॥११॥

कूलान्ते हि महावृक्षः स्थितः स्थलजलेषु च ।
वेलाभिर्हन्यमानश्च न चासौ कम्पते द्रुमः ॥१२॥

परशुमादाय हस्तेन ऊर्मेरन्तस्ततो व्रज ।
एकाकी हिहरन्राजन्स त्वं पश्यसि पादपम् ॥१३॥

ईदृक्चिह्नं समालोक्य छेदय त्वमशङ्कितः ।
छेद्यमानं तु तं वृक्षं प्रातरद्‌भुतर्दर्शनम् ॥१४॥

दृष्ट्वा तेनैव संचिन्त्य ततो भूपालदर्शनात् ।
कुरु तां प्रतिमां दिव्यां जहि चिन्तां विमोहिनीम् ॥१५॥

ब्रह्मोवाच
एवमुक्त्वा महाभागो जगामादर्शनं हरिः ।
स चापि स्वप्नमालोक्य परं विस्मयमागतः ॥१६॥

तां निशां स समुद्वीक्ष्य स्थितस्तद्‌गतमानसः ।
व्याहरन्वैष्णवान्मन्त्रान्सूवक्तं चैव तदात्मकम् ॥१७॥

प्रगतायां रजन्यां तु उत्थितो नान्यमानसः ।
सस्नात्वा सागरे सम्यग्यथावद्विधिना ततः ॥१८॥

दत्त्वा दानं च विप्रेभ्यो ग्रामांस्च नगराणि च ।
कृत्वा पौर्वाह्णिकं कर्म जगाम स नृपोत्तमः ॥१९॥

न चाश्वो न पदातिश्च न गजो न च सारथिः ।
एकाकी स महावेलां प्रविवेश महीपतिः ॥२०॥

तं ददर्श महावृक्षं तेजस्वन्तं महाद्रुमम् ।
महातिगमहारोहं पुण्यं विपुलमेव च ॥२१॥

महोत्सेवं महाकायं प्रसुप्तं च जलान्तिके ।
सान्द्रमाञ्जिष्ठवर्णाभं नामजातिविवर्जितम् ॥२२॥

नरनायस्तदा विप्रा द्रुमं दृष्ट्वा मुदाऽन्वितः ।
परशुना शातयामास निशितेन दृढेन च ॥२३॥

द्वैधीकर्तुमनास्तत्र बभूवेन्द्रसखः स च ।
निरीक्ष्यमाणे काष्ठे तु बभूवाद्भुतदर्शनम् ॥२४॥

विश्वकर्मा च विष्णुश्च विप्ररूपधरावुभौ ।
आजग्मतुर्महाभागौ तदा तुल्याग्रज्न्मानौ ॥२५॥

ज्वलमानौ स्वतेजोभिर्दिव्यस्रगनुलेपनौ ।
अथ तौ तं समागम्य नृपमिन्द्रसखं तदा ॥२६॥

तावूचतुर्महाराज किमत्र त्वं करिष्यसि ।
किमर्थं च महाबाहो शातितश्च वनस्पतिः ॥२७॥

असहायो महादुर्गे निर्जने गहने वने ।
महासिनधुतटे चैव कथं वै शातितो द्रुमः ॥२८॥

ब्रहमोवाच
तयोः श्रुत्वा वचो विप्राः स तु राजा मुदाऽन्विंतः ।
वभाषे वचनं ताभ्यां मृदुलं मधुरं तथा ॥२९॥

दृष्ट्वा तौ ब्राह्मणौ तत्र चन्द्रसूर्याविवाऽऽगतौ ।
नमस्कृत्य जगन्नाथावावङ्मुखमविस्थितः ॥३०॥

राजोवाच
देवदेवमनाद्यन्तमनन्तं जगतां पतिम् ।
आराधयितुं प्रतिमां करोमीति मतिर्मम ॥३१॥

अहं स देवेदवेन परमेण महात्मना ।
स्वप्नान्ते च समुद्दिष्टो भवद्‌भ्यां श्रावितं मया ॥३२॥

राज्ञास्तु वचनं श्रुत्वा देवेन्द्रप्रतिमस्य च ।
प्रहस्य तस्मै विश्वेशस्तुष्टो वचनमब्रवीत् ॥३३॥

विष्णुरुवाच
साधु साधु महीपाल यदेतन्मतमुत्तमनम् ।
संसारसागरे घोरे कदलीदलसंनिभे ॥३४॥

निःसारे दुःखबहुले कामक्रोधसमाकुले ।
इन्द्रियावर्तकलिले दुस्तरे रोमहर्षणे ॥३५॥

नानाव्याधिशतावर्ते जलबुद्‌बुदसंनिभे ।
यतस्ते मतिरुत्पन्ना विष्णोराराधनाय वै ॥३६॥

धन्यस्त्वं नृपशार्दूल गुणैः सर्वैरलंकृता ।
सप्रजा वृथिवी धन्या सशैसवनकानना ॥३७॥

सुपुरग्रामनगरा चतुर्वर्णैरलंकृता ।
यत्र त्वं नृपशार्दूल प्रजाः पालयिता प्रभुः ॥३८॥

एह्येहि सुमहाभाग द्रुमेऽस्मिन्सुखशीतले ।
आवाभ्यां सह तिष्ठ त्वं कथाभिर्धर्मसंश्रितः ॥३९॥

अयं मम सहायस्तु आगतः शिल्पिनां वरः ।
विश्वकर्मसमः साक्षान्निपुणः सर्वकर्मसु॥
मयोद्दिष्टां तु प्रतिमां करोत्येष तटं त्यज ॥४०॥

ब्रह्मोवाच
श्रुत्वैवं वचनं तस्य तदा राजा द्विजन्मनः ।
सागरस्य तटं त्यक्त्वा गत्वा तस्य समीपतः ॥४१॥

तस्थौ स नृपतिश्रेष्ठो वृक्षच्छाये सुशीतले ।
ततस्तस्मै स विश्वात्मा ददावाज्ञां द्विजाकृतिः ॥४२॥

शिल्पिमुख्याय विप्रेन्द्राः कुरुष्व प्रतिमा इति ।
कृष्णरूपं परं शान्तं पद्मत्रायतेक्षणम् ॥४३॥

श्रीवत्सकौस्तुभधरं शङ्खचक्रगदाधरम् ।
गौराङ्गंक्षीरवर्णभं द्वितीयं स्वस्तिकाङ्कितम् ॥४४॥

लाङ्गलास्त्रधरं देवमनन्ताख्यं महाबलम् ।
देवदानवागन्धर्वयक्षविद्याधरोरगैः ॥४५॥

न विज्ञातो हि तस्यान्तस्तेनानान्त इति स्मृतः ।
भगिनीं वासुदेवस्य रुक्मवर्णां सुखोभनाम् ॥४६॥

तृतीयां वै सुभद्रां च स्र्वलक्षणलक्षिताम् ॥४७॥

ब्रह्मोवाच
श्रुत्वैतद्वचनं तस्य विश्वकर्मा सुकर्मकृत् ।
तत्क्षणात्कारयामास प्रतिमाः शुभलक्षणाः ॥४८॥

प्रथमं शुक्लवर्णाभं शारदेन्दुसमप्रभम् ।
आरक्ताक्षं महाकायं स्फटाविकटमस्तकम् ॥४९॥

नीलाम्बरधरं चोग्रं बलं बलमदोद्धतम् ।
कुण्डलैकधरं दिव्यं गदामुशलधारिणम् ॥५०॥

द्वितीयं पुण्डरीकाक्षं नीलजीमूतसंनिभम् ।
अतसीपुष्पसंकाशं पद्मपत्रायतेक्षमण् ॥५१॥

पीतवाससमत्युग्रं शुभं श्रीवत्सलक्षणम् ।
चक्रपूर्णकरं दिव्यं सर्वपापहरं हरिम् ॥५२॥

तृतीयां स्वर्णवर्णाभां पद्मपत्रायतेक्षणाम् ।
विचित्रवस्त्रसंछन्नां हारकेयूरभूषिताम् ॥५३॥

विचित्राभरणोपेतां रत्नहारावलम्बिताम् ।
पीनोन्नतकुचां रम्यां विश्वकर्मा विनिर्ममे ॥५४॥

स तु राजाऽद्भुतं दृष्ट्वा क्षणेनैकेन निर्मिताः ।
दिव्यवस्त्रयुगच्छन्ना नानारत्नैरलंकृताः ॥५५॥

सर्वलक्षणसंपन्नाः प्रतिमाः सुमनोहराः ।
विस्मयं परमं गत्वा इदं वचनमब्रवीत् ॥५६॥

इन्द्रद्युम्न उवाच
किं देवौ समनुप्राप्तौ द्विजरूपधरावुभौ ।
उभौ चाद्‌भुतकर्माणौ देववृत्तावमानुषौ ॥५७॥

देवौ वा मानुषौ वाऽपि यक्षविद्याधरौ युवाम् ।
किंनु ब्रह्महृषीकेशौकिं वसू किमुताश्विनौ ॥५८॥

न वेद्यि सत्यसद्भावौ मायारूपेण संस्तितौ ।
युवां गतोऽस्मि शरणमात्मा तु मे प्रकाश्यताम् ॥५९॥

इति श्रीमहापुराणे ब्राह्मे स्वयंभ्वृषिसंवादे प३तिमोत्पत्तिकथनं नाम पञ्चाशत्तमोऽध्यायः॥ ५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP