संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १९०

ब्रह्मपुराणम् - अध्यायः १९०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


केशिवधनिरूपणम्
व्यास उवाच
ककुद्‌मिनि हतेऽरिष्टे धेनुके च निपातिते ।
प्रलम्बे निधनं नीते धृते गोवर्धनाचले ॥१॥

दमिते कालिये नागे भग्ने तुङ्गद्रुमद्वये ।
हतायां पूतनायां च शकटे परिवर्तिते ॥२॥

कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
यशोदादेवकीगर्भपरिवर्ताद्यशेषतः ॥३॥

श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे स दुर्मतिः ॥४॥

सोऽतिकोपादुपालभ्य सर्वयादवसंसदि ।
जगर्हे यादवांश्चापि कार्यं चैतदचिन्तयत् ॥५॥

यावन्न बालमारूढौ बलकृष्णौ सुबालकौ ।
तावदेव मया वध्यावसाध्यौ रुढयौवनौ ॥६॥

चाणूरोऽत्र महावीर्यो मुष्टिकश्च महाबलः ।
एताभ्यां मल्लयुद्धे तौ घातयिष्यामि दुर्मदौ ॥७॥

धनुर्महमहायागव्याजेनाऽऽनीय तौ व्रजात् ।
तथा तथा करिष्यामि यास्यतः संक्षयं यथा ॥८॥

व्यास उवाच
इत्यलोच्य स दुष्टात्मा कंसो रामजनार्दनौ ।
हन्तुं कृतमतिर्वीरमक्रूरं वाक्यमब्रवीत् ॥९॥

कंस उवाच
भो भो दानपते वाक्यं क्रियतां प्रीतये मम ।
इतः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ॥१०॥

वसुदेवसुतौ तत्र विष्णोरंशसमुद्‌भवौ ।
नाशाय संभूतौ मम दुष्टौ प्रवर्धतः ॥११॥

धनुर्महमहायागश्चतुर्दश्यां भविष्यति ।
आनेयौ भवता तौ तु मल्लयुन्नद्वाय तत्र वै ॥१२॥

चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु ॥१३॥

नागः कुवलयापीडो महामात्रप्रचोदितः ।
स तौ निहंस्यते पापौ वसुदेवात्मजौ शिशू ॥१४॥

तौ हत्वा वसुदेवं च नन्दगोपं च दुर्मतिम् ।
हनिष्ये पितरं चैव उग्रसेनं च दुर्मतिम् ॥१५॥

ततः समस्तगोपानां गोधनान्यखिलान्यहम् ।
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् ॥१६॥

त्वामृते यादवाश्चेमे दुष्टा दानपते मम ।
एतेषां च वधायाहं प्रयतिष्याम्यनुक्रमात् ॥१७॥

ततो निष्कण्टकं सर्वं राज्यमेतदयादवम् ।
प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्या वीर गम्यताम् ॥१८॥

यथा च महिषं सर्पिर्दधि चाप्युपहार्य वै ।
गोपाः समानयन्त्याशु त्वया वाच्यास्तथा तथा ॥१९॥

व्यास उवाच
इत्याज्ञप्तस्तदाऽक्रूरो महाभागवतो द्विजाः ।
प्रीतिमानभवत्कृष्णं श्वो द्रक्ष्यामीति सत्वरः ॥२०॥

तथेत्युक्त्वा तु राजानं रथमारुह्य सत्वरः ।
निश्चक्राम तदा पूर्या मथुराया मधुप्रियः ॥२१॥

व्यास उवाच
केशी चापि बलोदग्रः कंसदूतः प्रचोदितः ।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ॥२२॥

सखुरक्षतभूपृष्ठः सटाक्षेपधुताम्बुदः ।
पुनर्विक्रान्तचन्द्रार्कमार्गो गोपान्तमागमत् ॥२३॥

तस्य ह्रेषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश्च भयसंविग्ना गोविन्दं शरणं ययुः ॥२४॥

त्राहि त्राहीति गोविन्दस्तेषां श्रुत्वा तु तद्वचः ।
सतोयजलदध्वानागम्भीरमिदमुक्तवान् ॥२५॥

गोविन्द उवाच
अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भवद्‌भिर्गोपजातीयैर्वोरवीर्यं विलोप्यते ॥२६॥

किमनेनाल्पसारेण ह्रेषितारोपकारिणा ।
दैतेयबलवाह्येन वल्गता दुष्टवाजिना ॥२७॥

एह्येहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृक् ।
पातयिष्यामि दशनान्वदनादखिलांस्तव ॥२८॥

व्यास उवाच
इत्युक्त्वा स तु गोविन्दः केशिनः संमुखं ययौ ।
विवृतास्यश्च सोऽप्येनं दैतेयश्च उपाद्रवत् ॥२९॥

बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्दनः ।
प्रवेशयामास तदा केशिनो दुष्टवाजिनः ॥३०॥

केशिनो वदनं तेन विशता कृष्णबाहुना ।
शातिता दशनास्तस्य सिताभ्रावयवा इव ॥३१॥

कृष्णस्य ववृधे बाहुः केशिदेहगतो द्विजाः ।
विनाशाय यथा व्याधिराप्तभूतैरुपेक्षितः ॥३२॥

विपाटितौष्ठो बहुलं सफेनं रुधिरं वमन् ।
सृक्कणी विवृते चक्रे विश्लिष्टे मुक्तबन्धने ॥३३॥

जगाम धरणीं पादैः शकृन्मूत्रं समुत्सृजन् ।
स्वेदार्द्रगात्रः श्रान्तश्च निर्यत्नः सोऽभवत्ततः ॥३४॥

व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना ।
निपपात द्विधाभूतो वैद्युतेन यथा द्रुमः ॥३५॥

द्विपादपृष्ठपुच्छार्धश्रवणैकाक्षनासिके ।
केशिनस्ते द्विधा भूते शकले च विरेजतुः ॥३६॥

हत्वा तु केशिनं कृष्णो मुदितैर्गोपकैर्वृतः ।
अनायस्ततनुः पुण्डरीकाक्षमनुरागमनोरमम् ॥३७॥

ततो गोपाश्च गोप्यश्च हते केशिनि विस्मिताः ।
तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ॥३८॥

आययौ त्वरितो विप्रो नारदो जलदस्थितः ।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ॥३९॥

नारद उवाच
साधु साधु जगन्नाथ लीलयैव यदच्युत ।
निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् ॥४०॥

सुकर्माण्यवतारे तु कृतानि मधुसूदन ।
यानि वै विस्मितं चेतस्तोषमेतेन मे गतम् ॥४१॥

तुरगस्यास्य शक्रोऽपि कृष्ण देवाश्च बिभ्यति ।
धनुकेसरजालस्य ह्रेषतोऽभ्रावलोकिनः ॥४२॥

यस्मात्त्वयैष दुष्टात्मा हतः केशी जनार्दन ।
तस्मात्केशवनाम्ना त्वं लोके गेयो भविष्यसि ॥४३॥

स्वस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः ।
परश्वोऽहं समेष्यामि त्वया केशिनिषूदन ॥४४॥

उग्रसेनसुते कंसे सानुगे विनिपातिते ।
भारावतारकर्ता त्वं पृथिव्या धरणीधर ॥४५॥

तत्रानेकप्रकारेण युद्धानि पृथिवीक्षिताम् ।
द्रष्टव्यानि मया युष्मत्प्रणीतानि जनार्दन ॥४६॥

सोऽहं यास्यामि गोविन्द देवकार्यं महत्कृतम् ।
त्वया सभाजितश्चाहं स्वस्ति तेऽस्तु व्रजाम्यहम् ॥४७॥

व्यास उवाच
नारदे तु गते कृष्णः सह गोपैरविस्मितः ।
विवेश गोकुलं गोपीनेत्रपानैकभाजनम् ॥४८॥

इति श्रीमहापुराणे आदिब्राह्मे कृष्णबालचरिते केशिवधनिरूपणं नाम नवत्यधिकशततमोऽध्यायः ॥१९०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP