संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५२

ब्रह्मपुराणम् - अध्यायः ५२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


मार्खण्डेयाख्यानम्
ब्रह्मोवाच
आसीत्कल्पे मुनिश्रेष्ठाः संप्रवृत्ते महाक्षये ।
नष्टेऽर्कचन्द्रे पवने नष्टे स्थावरजङ्गमे ॥१॥

उदिते प्रलयादित्ये प्रचण्डे घनगर्जिते ।
विद्युदुत्पानसंघातैः संभग्ने तरुपर्वते ॥२॥

लोके च संहृते सर्वे महदुल्कानिर्बहणे ।
शुष्केषु सर्वतोयेषु सरःसु च सरित्सु च ॥३॥

ततः संवर्तको वह्निर्वायुना सह द्विजाः ।
लोकं तु प्राविशत्सर्वमादित्यैरुपशोभितम् ॥४॥

पश्चात्स पृथिवीं भित्त्वा प्रविश्य च रसातलम् ।
देवदानवयक्षाणां भयं जनयते महत् ॥५॥

निर्दहन्नागलोकं च यच्च किंचित्क्षिताविह ।
अधस्तान्मुनिशार्दू लाः सर्वं नाशयते क्षणात् ॥६॥

ततो योजनविंशानां सहस्राणि शतानि च ।
निर्दहत्याशुगो वायुः स च संवर्दकोऽनलः ॥७॥

सदेवासुरगन्धर्वं सयक्षोरगराक्षसम् ।
ततो दहति संदीप्तः सर्वमेव जगत्प्रभुः ॥८॥

प्रदीप्तोऽसौ महारौद्रः कल्पाग्निरिति संश्रुतः ।
महाज्वालो महार्चिष्मान्संप्रदीप्तमहास्वनः ॥९॥

सूर्यकोटिप्रतीकाशो ज्वलन्निव स तेजसा ।
त्रैलोक्यं चादहत्तूर्णं ससुरासुरमानुषम् ॥१०॥

एवंविधे महाघोरे महाप्रलयदारुणे ।
ऋषिः परमधर्मात्मा ध्यानयोगपरोऽभवत् ॥११॥

एकः संतिष्ठो विप्रा मार्कण्डेयेति विश्रुतः ।
मोहपाशैर्निबद्धोऽसौ क्षुत्तृष्णाकुलितेन्द्रियः ॥१२॥

स दृष्ट्वा तं हावर्ह्निं शुष्ककण्ठतालुकः ।
तृष्णार्तः प्रस्खलन्विप्रास्तदाऽसौ भयविह्वलः ॥१३॥

ब भ्राम पृथिवीं सर्वां कांदिशीको विचेतनः ।
त्रातारं नाधिगच्छन्वै इतश्चेतश्च धावति ॥१४॥

न लेभे च तदा शर्म यत्र विश्राम्यता द्विजाः ।
करोमि किं न जानामि यस्याहं शरणं व्रजे ॥१५॥

कथं पश्यामि तं देवं पुरुषेशं सनातनम् ।
इति संचिंतयन्देवमेकाग्रेण सनातनम् ॥१६॥

प्राप्तवांस्तत्पदं दिव्यं महाप्रलयकारणम् ।
पुरुषेशमिति ख्यातं वटराजं सनातनम् ॥१७॥

त्वरायुक्तो मुनिश्चासौ न्यग्रोधस्यान्तिकं ययौ ।
आसाद्य तं मुनिश्रेष्ठस्तस्य मूले समाविशत् ॥१८॥

न कालाग्निभयं तत्र न चाङ्गरप्रवर्षणम् ।
न संवर्तागमस्तत्र न च वज्राशनिस्तथा ॥१९॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे मार्कण्डेयेन वटदर्शनं नाम द्विपऋ्चाशत्तमोऽध्यायः॥ ५२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP